________________
XCXXXCXCXCXCXCXCXCXCXX
पुरोहियं तं कमसोऽणुतं, णिमंतयंतं च सुए घणेणं । जहक्कमं कामगुणेसु चेव, कुमारगा ते पसमिक्ख वक्कं ॥ ११ ॥ वेया अहीया ण भवंति ताणं, भुत्ता दिया निंति तमंतमे णं । जाया य पुत्ता ण भवंति ताणं, को णाम ते अणुमन्निज्ज एयं ? ॥ १२ ॥ खणमित्तसुक्खा बहुकालदुक्खा, पगामदुक्खा अणिकामसोक्खा । संसारमोक्खस्स विपक्खभूया, खाणी अणत्थाण उ कामभोगा ॥ १३ ॥ परियंते अणियत्तकामे, अहो य राओ परितप्यमाणे । अन्नप्पमत्ते धणमेसमाणे, पप्पोत्ति मधुं पुरिसे जरं च ॥ १४ ॥ इमं च मे अस्थि इमं च णत्थि, इमं च मे किचमिमं अकिच्चं । तं एवमेवं लालप्पमाणं, हरा हरंति त्ति कहं माओ ? ॥ १५ ॥
व्याख्या - शोकाग्निना, आत्मनो गुणाः - अनादिकालसहचरितत्वेन रागादय आत्मगुणास्ते इन्धनम् उद्दीपकतया यस्य स तथा तेन, 'मोहानिलात्' अज्ञानपवनात् “पज्जलणाहिएणं" ति अधिकप्रज्वलनेन सन्तप्तभावं अत एव च 'परितप्यमानं' समन्ताद् दद्यमानं 'लालप्यमानम्' अतिशयेन दीनवचांसि लपन्तं 'बहुधा ' अनेकप्रकारं 'बहु च' प्रभूतं यथा भवति, पुरोहितं 'तमिति प्रक्रान्तम् “कमसो” त्ति क्रमेण 'अनुनयन्तं' प्रज्ञापयन्तं निमन्त्रयन्तं च सुतौ धनेन यथाक्रमं कामगुणैश्चैव कुमारको 'तौ' अनन्तरप्रक्रान्तौ 'प्रसमीक्ष्य' प्रकर्षेण अज्ञानाच्छादितमतिमालोक्य 'वाक्यं वच उक्तवन्ता| विति गम्यते ॥ किं तत् ? इत्याह-वेदा अधीता न भवन्ति त्राणम्, उक्तं हि वेदविद्भिरपि – “शिल्पमध्ययनं नाम, वृत्तं
षण्णाम्
इषुकारराजादीनां वक्तव्यता |