________________
श्रीउत्तरा- देहाः शीतवाताऽऽतपादिमिरुपहन्यमाना रजोवगुण्ठिता मलाविलकलेवरा अकामनिर्जरातश्च न किश्चित् तेषां.गुणः, मम
द्वितीय ध्ययनसूत्रे |तु सम्यक् सहमानस्य महान गुण इति मत्वा न मलापनोदनाय स्नानादि कुर्यात् । यतः-न शक्यं निर्मलीकर्तुं, गात्रं|* परीषहाश्रीनमिच- | स्नानशतैरपि । अश्रान्तमेव स्रोतोभि-रुद्गिरनवभिर्मलम् ॥ १॥ इति सूत्रार्थः ॥ ३७ ॥
ध्ययनम् । न्द्रीयवृत्तिः | उदाहरणम्-चंपाए नयरीए सुनंदो नाम वाणियगो सावगो । अवन्नाए जो जं मग्गइ साहू तस्स तं देइ ओसह
|भेसज्जाइयं सत्तुगाइयं च । सबभंडिओ सो । तस्स अन्नया गिम्हासु साहुणो जल्लपरिदिद्धंगा आवणं आगया, तेसिं ॥४८॥
| गंधो जल्लस्स ताण ओसहाणं गंधमभिभविऊण उक्कलइ । तेण सुयंधवभाविएण चिंतियं-सवं लटुं साहूगं जइ नाम | जल्लमुवट्टिता तो सुंदरं होतं । एवं सो तस्स अणालोइयपडिकतो कालगओ, देवलोए उववन्नो । तओ चुओ कोसंबीए | नयरीए इन्भकुले पुत्तत्ताए आगओ । निविनकामभोगो धम्मं सोऊण पवइओ । तस्स तं कम्ममुइन्नं, दुरभिगंधो 5 जाओ, जओ जओ वञ्चइ तओ तओ उड्डाहो । पच्छा साहूहिं भणिओ-मा तुमं निग्गच्छ, उड्डाहो, पडिस्सए
अच्छाहि । रत्तिं देवयाए सो काउस्सगं करेइ । पच्छा देवयाए सुगंधो कओ, से जहानामए कोट्टपुडाण वा अन्नेसिं al वा विसिट्ठदवाण जारिसो गंधो तारिसो गंधो जाओ। पुणो वि उड्डाहो, पुणो वि देवयाराहणं । साभावियगंधो जाओ। | तेण नाहियासिओ जल्लपरीसहो । एवं शेषसाधुभिर्न करणीयम् ।। जल्लोपलिप्तश्च शुचीन् सक्रियमाणान् पुरस्क्रियमाणांश्चापरानुपलभ्य सत्कारपुरस्काराभ्यां स्पृहयेद् अतस्तत्परीषहमाहअभिवायणमब्भुट्ठाणं, सामी कुजा निमंतणं । जे ताई पडिसेवंति, ण तेसिं पीहए मुणी ॥३८॥ ॥४८॥
व्याख्या-'अभिवादनं' शिरोनमनचरणस्पर्शनादिपूर्वमभिवादये इत्यादिवचनम्, 'अभ्युत्थानं' ससम्भ्रममासनमोच| नम्, 'स्वामी' राजादिः 'कुर्यात्' विधीत 'निमन्त्रणम्' अद्य भवद्भिर्भिक्षा मदीयगृहे ग्रहीतव्या इत्यादिरूपम् । 'ये' इति
BXXXXXXXXXXXXX
KOXOXOXOXOXOXOXOXOXOXOXOXO