SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ उ० अ० ९ स्वयूथ्याः परतीर्थिका वा 'तानि' अभिवादनादीनि 'प्रतिसेवन्ते' आगमनिषिद्धान्यपि भजन्ते न तेभ्यः स्पृहयेत् - यथा सुलब्धजन्मानोऽमी ये एवंविधैरभिवादनादिभिः सत्क्रियन्त इति । 'मुनिः' अनगार इति सूत्रार्थः ॥ ३८ ॥ किञ्चअणुक्कसाई अपिच्छे, अन्नाएसी अलोलुए। रसेसु नाणुगिज्झेज्जा, नाणुतप्पेज पन्नवं ॥ ३९ ॥ व्याख्या- 'अणुकषायी' अल्पकषायी, कोऽर्थः ? – सत्कारादिकमकुर्वते न कुप्यति, तत्संपत्तौ वा नाऽहंकारवान् भवति । यत उक्तम् — “लिमंथ महं वियाणिया, जा वि य वंदण पूयणा इहं । सुहुमे सल्ले दुरुद्धरे, इइ संखाय मुणी न मज्जइ ॥। १ ।। " न वा तदर्थमातापनादि छद्म कुरुते, न च तत्र गृद्धिं विधत्ते । अत एव 'अल्पेच्छः ' धर्मोपकरणप्राप्तिमात्राभिलाषी, न सत्काराद्याकांक्षी । यत उक्तम् — “सिंगारमेत्त संपय सयल, नवी न वेरी इत्थ तहिं । इय जाणिवि जिय ! संतोसु करि, पावइ अप्पा सोक्ख जहिं ॥ १ ॥" अत एव अज्ञातो जातिश्रुतादिभिः एषति - उञ्छति पिण्डादि इति अज्ञातैषी, कुतः पुनरेवम् ? यतः 'अलोलुपः' सरसौदनादिषु न लाम्पट्यवान् । एवंविधोऽपि सरसाहारभोजिनो वीक्ष्य परान् कदाचि - दन्यथा स्याद् अत आह— 'रसेषु' मधुरादिषु 'नाऽनुगृद्ध्येत्' नाऽभिकाङ्क्षां कुर्वीत, रसगृद्धिवर्जनोपदेशश्च तद्वृद्धित एव बालिशानामभिवादनादिस्पृहासम्भवात् । तथा 'नाऽनुतप्येत' तीर्थान्तरीयान् नृपत्यादिभिः सत्क्रियमाणानवेक्ष्य 'किमहमेषां मध्ये न प्रब्रजित: ? किं मया कतिपयजनपूज्या इतरजनस्यापि परिभवनीयाः श्वेतभिक्षवोऽङ्गीकृताः ?' इति न पश्चात्तापं विधत्ते 'प्रज्ञावान्' हेयोपादेयविवेचननिपुणबुद्धिमान् । अनेन सत्कारे प्रमोदं न्यक्कारे च विषादमकुर्वताऽयं परीषहोs - ध्यासितव्य इत्युक्तं भवतीति सूत्रार्थः ॥ ३९ ॥ १ ‘“विघ्नं महद् विजानीयाद्, याऽपि च वन्दना पूजनेह । सूक्ष्मं शल्यं दुरुद्धरमिति संख्याय मुनिर्न माद्यति ॥ १ ॥” २ “शृङ्गारमात्रं सम्पत् सकला, नाऽपि न वैरी अत्र तत्र । इति ज्ञात्वा जीव ! सन्तोषं कुरु, प्रामोति आत्मा सौख्यं यत्र ॥ २ ॥ " XCXCXCXXX
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy