________________
द्वितीय परीपहाध्यनम् ।
श्रीउत्तरा
उदाहरणम्-चिरयालपरिट्टियाए महुराए नयरीए इंददत्तेणं पुरोहिएणं पासायगएणं हेट्ठा साहुस्स वच्चंतस्स पाओ ध्ययनसूत्रे
ओलंबिओ 'सीसे कउ' ति काउं । सो सावएण सेट्ठिणा दिट्ठो, तस्सामरिसो जाओ-दिडं भो! एएण श्रीनैमिच
पावेणं साहुस्स उवरिं पाओ कओ त्ति । तेण पइन्ना कया—अवस्सं मए एयस्स पाओ छिंदियबो। तस्स छिड्डाणि न्द्रीयवृत्तिः
मग्गइ । अलभमाणो अन्नया आयरियाण सगासं गंतूण वंदित्ता परिकहेइ । तेहिं भन्नइ-अहियासियद्यो सक्कारपुर
कारपरीसहो । तेण भणियं-मए पइन्ना कएल्लिया । आयरिएहिं भन्नइ-एयस्स पुरोहियस्स किं घरे वट्टा । तेण ॥४९॥X
भन्नइ-एयस्स पुरोहियस्स पासाओ कएल्लओ तस्स पवेसणे भत्तं रनो कीरहि त्ति । तेहिं भन्नइ-जाहे राया तं पविभन्नडसइ पासायं ताहे तुम रायं हत्थेण गहिऊण अवसारिजासि, जहा-पासाओ पडइ, ताहे हं पासायं विज्जाए पाडिस्सं । | तेण तहा कयं । सेट्ठिणा राया भणिओ-एएण तुम्भे मारेउमाढत्ता । आसुरुद्वेण रन्ना पुरोहिलो सावगल्स अप्पिओ । | तेण तस्स इंदकीले पाओ पवेसिओ। पच्छा छिन्न एव काउं लोट्रमओ काऊण सो छिन्नो । इयरो विसजिओ । तेण नाहियासिओ सक्कारपुरकारपरीसहो ति । यथा तेन श्राद्धेनासौ न सोढो न तथा विधेयं किन्तु साधुवत् सोढव्यः ॥ इह पूर्वत्र च श्रावकपरीषहाभिधानमाद्यनयत्रयमतेन भावनीयम् । उक्तश्च-"तिण्हं पि नेगमनओ, परीसहो जाव उज्जुसुताउ" त्ति ॥ तिण्हं पि-प्रयाणां सर्वविरतदेशविरताविरतानामिति । साम्प्रतमनन्तरोक्तपरीषहाम् जयतोऽपि कस्यचिद् ज्ञानावरणीयस्योदयात् प्रज्ञाया अपकर्षे तदपगमे वा तदुत्कर्षे वैक्वव्योत्सेकसम्भव इति प्रज्ञापरीषहमाहसे नूर्ण मए पुवं, कम्माऽणाणफला कडा । जेणाहं नाभिजाणामि, पुट्ठो केणइ कण्हुई ॥४०॥ अह पच्छा उदिजंति, कम्माऽणाणफला कडा । एवमासासि अप्पाणं, णचा कम्मविवागयं ॥४१॥ व्याख्या-'से' शब्दोऽथशब्दार्थ उपन्यासे, 'नूनं निश्चितं मया 'पूर्व' प्राक् कर्माणि 'अज्ञानफलानि' ज्ञानावरण
XOXXXOXOX8X6X6
॥४९॥