________________
सामिस्स सिद्धतेण ते चेव तुब्भे तेहिं चेव अम्हेहिं विणासेजह, जओ तं चेव वत्थु कालाइसामगि पप्प पढमसमइगत्तेण वोच्छिज्जइ दुसमइगत्तेण उप्पजइ, दुसमयगत्तेण वोच्छिज्जइ तिसमयगत्तेण उप्पज्जइ, एवमाइ; एवं पढमसमयनेरइया वोच्छिज्जति बीयसमया उप्पजंति, बीयसमया वोच्छिज्जति तिसमया उप्पजति । एवमाइखणिगवाए पन्नविए ते संबुद्धा भणंति-इच्छामो अज्जो! सम्म पडिचोयणा, एवमेवं तह त्ति । एवं तेहिं संबोहिया मुक्का खामिया य ॥४॥ | पंचममाह-सामिस्स अट्ठावीसाइं दोवाससयाई सिद्धिं गयस्स तो पंचमो उप्पन्नो-उल्लुगा नाम नई, तीसे पञ्चमनितीरे उल्लुगतीरं नगरं । बीए तीरे खेडत्थामं । तत्थ महागिरीगं आयरियाणं सीसो धणगुत्तो नाम, तस्स सीसो हवः,एकसगंगदेवो नाम आयरिओ, सो पुचिल्ले तडे उल्लगतीरे चिट्ठइ । आयरिया से अवरिमे तडे । ताहे सो सरयकाले आय- मये क्रियारियवंदओ उच्चलिओ । सो य खल्लीडो। तस्स उल्लुगं नई उत्तरंतस्स सा खल्ली उण्हेण डज्झइ, हेट्ठा य सीयलेण द्वयवादी al पाणिएण सीयं । ताहे सो चिंतेइ-जहा सुत्ते भणियं-एगा किरिया वेइज्जइ–सीया उसिणा वा, अहं दो किरि- गङ्गदेवायाओ वेएमि, तओ दो वि किरियाओ एगेण समएण वेइज्जति । ताहे आयरियाण साहेइ । तेहिं भणियं-अज्जो! ऽऽचार्यः।
मा पन्नवेहि, नत्थि एगेण समएण दो किरियाओ वेइज्जति । तमसद्दहतो असब्भावणाए अप्पाणं परं उभयं च वुग्गाबाहेइ । साहुणो पन्नवेइ । परंपरेण सुयं आयरिएहिं । वारिओ । जाहे न ठाइ ताहे उग्घाडिओ । सो हिंडतो रायगिहं| गओ महातवोतीरप्पभे पासवणे । तत्थ मणिनागो नाम नागो । तस्स चेइए ठाइ सो । तत्थ परिसामज्झे कहेइ-X
जहा एवं खलु जीवा एगसमएण दो किरियाओ वेयंति । ताहे तेण नागेण तीसे चेव परिसाए मज्झे मोग्गरमुग्गा| मिऊण भणिओ-मा एवं पन्नवणं पन्नवेहि, न एसा पन्नवणा सुङ दुट्ठसेहा !, अहमेचिरं कालं वद्धमाणसामिस्स मूले सुणामि-जहा एगा किरिया वेइज्जइ, तुम विसिद्वतराओ जाओ ?, ता छड्डेसु इमं वाय, मा ते दोसे न सेहामि,