SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ तृतीय चतुरङ्गीया|ऽध्ययनम् । षष्ठनिवः त्रैराशिकमतप्रवर्तको रोहगुप्तः। श्रीउत्तरा- एय ते ण सुंदरं, भयवया एत्थ चेव समोसरिएण वागरियं । एवं सो पन्नविओ अब्भुवगओ उवढिओ मिच्छामि दुक्कडं ॥५॥ ध्ययनसूत्रे XI षष्ठमाह-पंचसया चोयाला सिद्धिं गयस्स वीरस्स तो तेरासियदिही उप्पन्ना । अंतरंजिया नाम नयरी, तत्थ श्रीनैमिच- भूयगुहं नामं चेइयं । तत्थ सिरिगुत्ता नाम आयरिया ठिया । तत्थ बलसिरी नाम राया । तसिं पुण सिरिगुत्ताणं न्द्रीयवृत्तिः सडीअरो रोहगुत्तो नाम । सो पुण अन्नगामे ठियल्लओ पच्छा तत्तो एइ । तत्थ य एगो परिवायगो पोटें लोहपट्टेण ॥७२॥ बंधिऊण जंबुसाहं च गिण्हिय हिंडइ । पुच्छिओ भणइ-नाणेणं पोट्टं फुट्टइ तो लोहपट्टेण बद्धं, जंबुसाहा य जहा एत्थ जंबुद्दीवे नत्थि मम पडिवाई । ताहे तेण पडहओ नीणाविओ-जहा सुन्ना परप्पवाया । तस्स य लोगेणं पोट्टसालो नाम कयं । पच्छा तेण रोहगुत्तेण वारियं-मा वाएह पडहयं, अहं से वायं देमि । एवं सो पडिसेहेत्ता आगओ आयरियसगासं आलोएइ–एवं मे पडहगो खोभिओ । आयरिया भणंति-दुहु कयं, सो विजाबलिओ वाए पराजिओ विजाहिं उठेइ । आह च-विच्छय सप्पे मूसग, मिई वराही य काइ पोयाई । एयाहिं विजाहिं, सो य परिवायओ कुसलो ॥१॥ सो भणइ-किं सक्का एत्ताहे निलुक्किउं ? । ताहे तस्स आयरिया इमाओ विज्जाओ सिद्धि ल्लियाओ देति तासिं पडिवक्खा–मोरी नउलि बिराली, वग्घी सीही य उलुगि ओवाई । एयाओ विजाओ, गिण्ह XIपरिवायमहणीओ ॥ २॥ रयहरणं च से अभिमंतिऊण दिन्नं-जइ अन्नं पि उद्वेइ तो रयहरणं भमाडिय तेण चेव | हणेजह, अजजो होहिसि, इंदेणावि न सका जेउं । तओ एयाओ विजाओ गहाय गओ सभं, भणियं च णेणं-एस | किं जाणेइ ? एयरसेव पुत्वपक्खो होउ । परिवायगो चिंतेइ-एए निउणा, अओ एयाण चेव सिद्धतं गिण्हामि । ताहे |भणइ-मम दो रासी-जीवरासी अजीवरासी य । ताहे इयरेण चिंतियं-एएण मम सिद्धंतो गहिओ । तेण तस्स बुद्धिं परिभूय तिन्नि रासी ठविया-जीवा अजीवा नोजीवा य, जीवा-संसारत्थाई, अजीवा-घडाई, नोजीवा ॥७२॥
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy