SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ O श्रीउत्तरा-IX कडगेहि य आणिएहिं भणंति-अम्हे जाणामो जहा तुमं सावओ, परमेत्तिए संजए विणासेहि। सो भणइ-तुब्भे तृतीयं ध्ययनसूत्रे त्थ के वि चोरा णु चारिगा णु अभिमरा णु ? । ते भणंति-अम्हे समणा निग्गंथा । सो भणइ-किह तुब्भे समणा ? चतुरङ्गीयाश्रीनैमिच- तुब्भे अवत्ता, ता तुन्भे समणा वा न वा ? को जाणइ ?, तहा अहं पि समणोवासओ वा न वा ?, जइ उण न एवं ध्ययनम्। न्द्रीयवृत्तिःता पडिवजह ववहारनयं । तओ ते संबुद्धा लज्जिया पडिवन्ना-निस्संकियं समणा निग्गंथा मो त्ति । ताहे अंबाडिया X ॥७१॥ खरेहि य मउएहि य । मए तुम्ह संबोहणट्ठाए कयं । मुक्का खामिया य ॥ ३ ॥ चतुर्थमाह-सामिस्स दो वाससयाणि वीसुत्तराणि सिद्धिं गयस्स तो चउत्थो उष्पन्नो-मिहिला नयरी, Melचतुर्थनिलच्छिघरं चेइयं, महागिरी आयरिया । तत्थ तेसिं सीसो कोडिन्नो । तस्स वि आसमेसो सीसो। सो पुण अणुप्पवाए पुवे नेउणियवत्थु अहिज्जत्ति । तत्थ विच्छिन्नच्छेयणयवत्तवयाए आलावओ । जहा-सधे पडुप्पन्न- सामुच्छेदि। नेरइया वोच्छिजिस्संति, एवं जाव वेमाणिय त्ति । एवं तस्स वितिगिच्छा जाया-जहा सवे संजया वोच्छि- कमतखार जिस्संति, एवं सवेसिं समुच्छेओ भविस्सइ । ताहे तस्सऽथिरं चित्तं जायं । ताहे 'थेरेहिं पन्नविओ वि न ठाइ ताहे कोऽवकाउस्सग्गेण निण्हवो त्ति नाऊण उग्घाडिओ । सो समुच्छेयणवायं वागरिंतो हिंडइ-जहा सुन्नो लोगो भवि मित्रा। स्सइ । असब्भावभावणाहिं भावितो वुग्गाहियसीससमेओ रायगिह गओ । तत्थ खंडक्खा आरक्खिया समणोवासया, ते य सुकंपाला । तेहिं आगमियल्लिया । तेहिं मारिउमारद्धा । ताहे ते भीया भणंति-अम्हेहिं ॥७१ ॥ सुयं-जहा तुन्भे सड्ढा, तहावि एत्तिए संजए मारेह । ते भणंति-जे ते पवइया ते वोच्छिण्णा, तुब्भे अन्ने चोरा वा चारिया वा, सयमेव य विणस्सिहिह, को तुब्भे विणासेइ ?, अम्हे वि अन्ने तुब्भं चेव सिद्धतेण; जइ परं १ गुरुणा पर्यायरूपेणैवेदमुक्तं न तु द्रव्यरूपेणाप्युच्छित्तिः। २ शुल्कपालाः ।
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy