________________
द्वादशं
श्रीउत्तरा- वृत्तिमपि म्लेच्छकुलादपि । एकानं नैव भुञ्जीत, बृहस्पतिसमादपि ॥१॥" तान्येव मुनिलक्षणानि क्षेत्राणि सुपेशलानीति ध्ययनसूत्रे प्राग्वदिति सूत्रार्थः ॥ १५॥ इत्थमध्यापकं यक्षेण निर्मुखीकृतमवलोक्य तच्छात्राः प्राहुः
हरिकेशीश्रीनेमिचअज्झावयाणं पडिकूलभासी, पभाससे किन्नु सगासे अम्हं?।
याख्यन्द्रीया अवि एतं विणस्सउ अन्नपाणं, ण य णं दाहामु तुम नियंठा!॥१६॥
Xमध्ययनम्। सुखबोधा- व्याख्या-'अध्यापकानाम्' उपाध्यायादीनां प्रतिकूलभाषी सन् त्वं 'प्रभाषसे' प्रकर्षेण ब्रूषे, "किमिति क्षेपे,
Xहरिकेशमुने ख्या लघु- lal'तुरित्यक्षमायाम् , ततश्च धिग् भवन्तं न वयं क्षमामहे यद् इत्थं भवान् ब्रूते 'सकाशे' समीपे अस्माकम् । 'अपि' सम्भा
सौत्री वृत्तिः । बने, 'एतत्' परिदृश्यमानं 'विनश्यतु' कुथितादिभावमानोतु अन्नपानम्, 'न च' नैव "गं" वाक्यालवारे "दाहामु" ति
वक्तव्यता। ॥१७८॥ दास्यामस्तव हे 'निम्रन्थ !' निष्किञ्चन!, गुरुप्रत्यनीको हि भवानिति भाव इति सूत्रार्थः॥ १६ ॥ यक्ष आह
समितीहिं मज्झं सुसमाहियस्स, गुत्तीहि गुत्तस्स जितिंदियस्स ।
जा मे ण दाहित्थ अहेसणिज्जं, किमज जन्नाण लभित्थ लाभं? ॥१७॥ व्याख्या-समितिमिः' ईर्यासमित्यादिभिर्मह्यं 'सुसमाहिताय' सुष्टु समाधिमते 'गुप्तिभिः' मनोगुप्त्यादिभिर्गुप्ताय जितेन्द्रियाय, चतुर्थ्यर्थे सर्वत्र षष्ठी, 'यदी त्यभ्युपगमे 'मे' मह्यं “मज्झं" तीत्यस्य व्यवहितत्वात् पुनरुपादानमदुष्टमेव, न दास्मथ, 'अथे'त्युपन्यासे 'एषणीयम्' एषणाविशुद्धमन्नादि 'किं' न किञ्चिदित्यर्थः अद्य यज्ञानां लप्स्यथ 'लाभ' ॥१७८॥ पुण्यप्राप्तिरूपम्। पात्रदानादेव हि विशिष्टपुण्यावाप्तिः, अन्यत्र तु तथाविधफलाभावेन दीयमानस्य हानिरेव । उक्तं हिदधिमधुघृतान्यपात्रे, क्षिप्तानि यथाऽऽशु नाशमुपयान्ति । एवमपात्रे दत्तानि केवलं नाशमुपयान्ति ॥ १॥ इति सूत्रार्थः ॥ १७॥ इत्थं तेनोक्के यध्यापक आह तदुच्यते