________________
श्रीउत्तरा- पासेहिं कूडजालेहिं, मिओ वा अवसो अहं । बाहिओ बद्धरुद्धो य, बहुसो चेव विवाइओ॥३३॥ एकोनविंश ध्ययनसूत्रे गलेहिं मगरजालेहि,मच्छो वा अवसो अहं। उल्लिओफालिओगहिओ, मारिओय अणंतसो॥६॥Xमृगापत्रीश्रीनेमिच-Xविदंसएहिं जालेहिं, लेप्पाहिं सउणो विव। गहिओ लग्गो य बद्धोय, मारिओ य अणंतसो ॥६॥ याख्यम
न्द्रीया कुहाड-परसुमाईहिं, वड्डईहिं दुमो इव । कुहिओ फाडिओ छिण्णो, तच्छिओ य अणंतसो॥ ६६ ॥ ध्ययनम् । सुखबोधा- चवेडमुट्ठिमाईहिं, कुमारेहिं अयं पिव।ताडिओ कुडिओ भिण्णो, चुण्णिओ य अणंतसो॥ ६७॥x ख्या लघु- तत्ताई तंबलोहाई, तउयाई सीसगाणि य । पाइओ कलकलिंताई, आरसंतो सुभेरवं ॥ ६८॥
मृगापुत्रवृत्तिः । तुहं पियाई मंसाई, खंडाई सोल्लगाणि य । खाइओ मि समसाई, अग्गिवण्णाइंणेगसो ॥ १९॥
वक्तव्यता। ॥२६३॥
तुहं पिया सुरा सीह, मेरओ य महणि य । पाइओ मि जलंतीओ, वसाओ रुहिराणि य ॥७॥ निच्चभीएण तत्थेण, दुहिएण वहिएण य । परमा दुहसंबद्धा, वेयणा वेइया मए ॥ ७१ ॥ तिवचंडप्पगाढाओ, घोराओ अतिदुस्सहा । महन्भयाओ भीमाओ, नरएसु वेइया मए ॥७२॥ जारिसा माणुसे लोए, ताता! दीसंति वेयणा । एत्तो अणंतगुणिया, नरएसुंदुक्खवेयणा ॥७३॥ सबभवेसु अस्साया-वेयणा वेइया मए। निमिसंतरमित्तं पि, जं साया नत्थि वेयणा ॥७४ ॥
व्याख्या-सूत्राण्येकत्रिंशत् प्रतीतान्येव । नवरम्-स ब्रूते अम्बापितरौ ! 'एवमिति यथोक्तं भवयां तथैव 'एतत्'। प्रव्रज्यादुष्करत्वं 'यथास्फुट' सत्यतामनतिक्रान्तं, तथापि इहलोके 'निष्पिपासस्य नास्ति 'किश्चिद्' अतिकष्टमपि शुभानुष्ठान
॥२६३॥ मिति गम्यते, 'अपिः' सम्भावने दुष्करम् ॥ निःस्पृहताहेतुमाह-शारीरमानसाः 'चैव' पूरणे, वेदना अनन्तशो मया
१ निःस्पृहस्य ।