SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ मृगापुत्रवक्तव्यता। जम्' उपासवायत्वाच ' वामीषु भाज सोढाः 'मीमाः' रौद्राः, दुःखोत्पादकानि भयानि-राजविडरादिजनितानि दुःखभयानि, 'च:' समुच्चये ॥ जरामरणाभ्यामतिगहनतया कान्तारं जरामरणकान्तारं तस्मिन् चतुरन्ते भयाकरे भवे इति गम्यते, शारीरमानस्यो वेदना यत्रोत्कृष्टाः सोढाः॥ यथेत्यादिसूत्रैस्तदाह-यथा 'इह' मनुष्यलोके अग्निरुष्णोऽतोऽनन्तगुणः "तहिं" ति तेषु नरकेषु येष्वहमुत्पन्न इति भावः, तत्र च बादरानेरभावात् पृथिव्या एव तथाविधः स्पर्श इति गम्यते, ताश्च वेदना उष्णाः, उष्णानुभवात्मकत्वेन च 'असाताः' दुःखरूपाः॥ यथा 'इदम्' अनुभूयमानं माघादिसम्भवमिह शीतम् ॥ क्रन्दत्कण्डुकुम्मीषु भाजनविशेषरूपासु॥ 'मराविति मरुवालुकानिवहे इव तात्स्थ्यात् तद्व्यपदेशसम्भवादन्तर्भूतेवार्थत्वाच 'वनवालुके' वनवालुकानदीपुलिने 'कदम्बवालुकायां च प्राग्वत् कदम्बवालुकानदीपुलिने च 'ऊर्द्धम्' उपरि वृक्षशाखादौ बद्धो माऽयमितो नडीदिति, 'क्रकचं' करपत्र विशेष एव । “खेवियं" ति 'खिन्नं खेदोऽनुभूतः “कडोकड्डाहिं" ति कर्षणापकर्षणैः परमाधार्मिककृतैः 'दुष्करं' दुःसहमिदमिति शेषः ॥ "कूवंतो" त्ति कूजन् “कोलसुणएहिं" ति शूकरश्वरूपधारिभिः श्यामैः शबलैश्च | परमाधार्मिकविशेषैः पातितो भुवि, 'पाटितः' जीर्णवस्त्रवत्, “छिन्नः' वृक्षवत् ॥ असिभिः 'अतसी'ति अतसीकुसुमं तद्वर्णैः 'छिन्नः' द्विधाकृतः 'भिन्नः' विदारितः 'विभिन्नः' सूक्ष्मखण्डीकृतः अवतीर्णो नरक इति गम्यते 'पापकर्मणा' हेतुभूतेन ॥ लोहरथे "जुत्तो" त्ति योजितो 'ज्वलति' दीप्यमाने, कदाचित् ततो दाहमीत्या नश्येदपीत्याह-समिलायुते, "चोइतो" त्ति प्रेरितः 'तोत्रयोक्त्रैः' प्राजनकबन्धनविशेषैः, 'रोज्झः' पशुविशेषः 'वा' समुच्चये भिन्नक्रमः, 'यथा' इत्यौपम्ये, ततो रोज्झवत् पातितश्च लकुटादिपिट्टनेनेति गम्यते ।। हुताशने ज्वलति, क ? इत्याह-चितासु महिप इव 'दग्धः' भस्मसात्कृतः, 'पकः' भटित्रीकृतः, अवशः पापकर्मभिः “पाविओ" त्ति 'प्राप्तः' व्याप्तः॥ 'बलात्' हठात् सन्दंशाकृतीनि तुण्डानि येषां ते सन्दशतुण्डास्तैः, तथा लोहतुण्डैः पक्षिभिः ढङ्क-गृधैरिति योगः ॥ क्षुरधाराभिरिव 'क्षुरधाराभिः' XXXXXXXXXXX बन्नं खेदो समिति ने किया सवालुकानदीसपदेशसम्भवमिह शीतपय वेदना उष्ण
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy