________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधा
ख्या लघुवृत्तिः ।
॥ ४ ॥
व्याख्या – 'अनाश्रवाः' वचस्यस्थिताः 'स्थूलवचसः' असुनिरूपितभाषिणः 'कुशीलाः' दुःशीलाः 'मृदुमपि' अकोपनमपि 'चण्डं' कोपनं 'प्रकुर्वन्ति' प्रकर्षेण विदधति 'शिष्याः' विनेयाः, सम्भवति ह्येवंविधशिष्याऽनुशासनाय पुनः पुनर्वचनखेदमनुभवतो मृदोरपि गुरोः कोप इति । 'चित्तानुगाः' हृदयानुवर्त्तिनः 'लघु' शीघ्रं 'दाक्ष्योपेताः' अविलम्बितकारित्वयुक्ताः 'प्रसादयेयुः' सप्रसादं कुर्युः 'ते' शिष्याः 'हुः' पुनरर्थे 'दुराशयमपि' आशुकोपनमपि प्रक्रमाद्गुरु, किं पुनरनुत्कटकषायमिति । अत्रोदाहरणं चण्डरुद्राचार्यशिष्यः, तत्र सम्प्रदायः - अवंतीजणवए उज्जेणीए नयरीए ण्हवणुजाणे साहुणो समोसरिया । तेसिं च आयरिओ चंडरुद्दाभिहाणो अईक्रोसणो 'साहूणं ऊणाइरित्ताइदोसदुट्ठमणुट्ठाणं पासंतो अईवरोसमुवगच्छइ' त्ति तदंसणपरिहरणत्थं आयहियट्टयाए एगंते सज्झायज्झाणं कुणंतो अच्छइ । एत्थंतरे उज्जेणिवत्थबओ अहिणववित्तविवाहो इन्भपुत्तो कयकुंकुमंगराओ पवरनेवत्थो नियवयंसयसमेओ एगो जुवाणो तेसिं साहूण पासमागओ । उवहासेण पणमिऊण भणियं तेण - कहेह मे धम्मं । ते य 'केलीकिलो एस' त्ति न किंपि जंपंति, सज्झायंता अच्छंति । तेण परिहासेण भणियं देहि मे भयवं ! दिक्खं, णिविण्णोऽहं घरवासेणं, भारियाए वि अहं दोहग्गत्तणेण परिचत्तो, ता करेह पसायं, उत्तरेह संसाराओ। साहूहि वि 'एस उल्लंठो अम्हे पवंचेइ' त्ति काऊण "घृष्यतां कलिना कलिः" इति चंडरुद्द उवइसंति - एत्थ अम्ह गुरू अच्छइ सो पद्यावेही, वयमणहिगारिणो दिक्खादाणस्स, ता गच्छह एयसमीवे । परिहासेण चैव ते गया सूरिसमीवे । सो य सहावेण चैव फरुसो । तेण पणमिऊण भणियं भयवं ! पवावेह ममं जेण सुहेण अच्छामि, भग्गो घरवावारेण परलोयं च साहेमि । तेण वि 'विप्पावगो' त्ति नाऊण संजाय - माणकोवेण भणियं - छारमाणेहि । आणिओ एगेण । उबविट्ठो एस 'नमोक्कारं ' ति भणिऊण । काउमारद्धो सूरी लोयं । वयंसया विसण्णा । 'मित्त ! नाससु' त्ति भणिओ तेहिं । सो वि भवियवयावसेण लहुकम्मयाए य 'कहं संपइ कयलोचो
I
प्रथमं विन
याध्ययनम् ।
॥ ४ ॥