SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ XXXXOXOXOXOXOXOXOXOXON | नियवायाए अब्भुवगयपवज्जो गच्छामि गेहं ? ति जाओ भावसमणो । अधिई काऊण गया वयंसथा । ते वि उवस्सयं गया। सेहेण भणियं-भयवं ! अन्नत्थ वच्चामो, उप्पचाविस्संति मम बंधुणो साहू य अणत्थं पाविस्संति, अप्पबिइज्जया चेव गच्छामो, महंत साहुवंदं नजइ वच्चमाणं । सूरिणा भणियं-पंथं पडिलेहेहि जेण रयणीए वच्चामो। सो वि पंथं % पडिलेहिऊण आगओ । रयणीए णिग्गया। 'पुरओ बच्चसु' त्ति भणिओ सेहो गच्छइ अग्गओ। चंडरुहो वि रयणीए| अपेच्छंतो खाणुए पक्खलिओ वेयणावसेण 'हा दुट्ठसेह ! न सोहणो मग्गो पडिलेहिओ' त्ति रूसिएण मत्थए दंडएणं आहओ, सिरं फोडियं तहा वि सम्मं सहइ, चिंतइ य–अहो ! मे अहन्नया जेण एस सुहमच्छंतो नियसाहुमज्झे वसणभायणं कओ त्ति, कहमेयं सम्ममक्खलियं नेमि ?, कहमेयस्स समाहिं उप्पाएमि ?-त्ति पयत्तेण गच्छंतस्स सुहभा-2 वणोवगयस्स केवलनाणमुप्पन्नं । पहाया रयणी । दिट्ठो रुहिरोरालियसिरो। तओ पञ्चागयदृढसंवेगो 'अहो! एयस्स सेहस्स वि खंती, अहो! मम चिरपबइयस्स वि पत्तगणिपयस्स वि उक्कडरोसय' त्ति एमाइभावणापरिगओ अप्पाणं निंदिउमारद्धो सूरी, उप्पण्णं च केवलं नाणं ॥ एवं सुशिष्यश्चण्डमपि मृदुं करोति गुरुमिति सूत्रार्थः ॥ १३ ॥ कथं पुनर्गुरुचित्तमनुगमनीयम् ? इत्याहनाऽपुट्ठो वागरे किंचि, पुट्ठो वा नालियं वए। कोहं असचं कुब्वेजा, धारिजा पियमप्पियं ॥१४॥ ___ व्याख्या-न 'अपृष्टः' कथमिदमित्याद्यजल्पितो गुरुणेति गम्यते 'व्यागृणीयात्' वदेत् तथाविधकारणं विना 'किश्चित्' स्तोकमपि, पृष्टो वा न 'अलीकम्' अनृतं वदेत् , कारणान्तरेण गुरुभिरतिनिर्भसितोऽपि न तावक्रुध्येत् , कथश्चिदुत्पन्नं वा क्रोधम् 'असत्यं तदुत्थविकल्पविफलीकरणेन 'कुर्वीत' विध्यात् तद्विपाकमालोचयन् , यथा-"क्रोधः परितापकरः, सर्वस्योद्वेगकारकः क्रोधः । वैरानुषङ्गजनकः, क्रोधः क्रोधः सुगतिहन्ता ॥१॥" उदाहरणञ्चाऽत्र-कस्सइ कुलपुत्तयस्स
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy