SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ प्रथमं विनयाध्ययनम्। श्रीउत्तरा- ध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृत्तिः । भाया वेरिएण वावाइओ। सो जणणीए भन्नइ-पुत्त ! पुत्तघायगं घायसु त्ति । तओ सो तेण नियपोरसाओ जीवम्गाहं गिव्हिऊण जणणीसमीवमुवणीओ, भणिओ य-भाइघायग! कहिं आहणामि ? त्ति । तेण वि खग्गमुग्गामियं दहण भयभीएण भणियं-जहिं सरणागया आहम्मंति । इमं च सोऊण तेण जणणीमुहमवलोइयं । तीए महासत्तत्तणमवलंबंतीए उप्पन्नकरुणाए भणियं-न पुत्त! सरणागया आहम्मति । जओ-"सरणागयाण विस्संमियाण पणयाण वसणपत्ताणं । रोगियअजंगमाणं, सप्पुरिसा नेय पहरंति ॥ १॥" तेण भणियं-कहं रोसं सफलं करेमि? । तीए भन्नइ-न पुत्त ! सवत्थ रोसो सफलो करेयधो। पच्छा सो तेण विसजिओ चलणेसु निवडिऊण खामेऊण य गओ। एवं क्रोधमसत्यं कुर्यात् , तथा 'धारयेत्' स्वरूपेणाऽवधारयेत् 'प्रियं' प्रीत्युत्पादकं स्तुत्यादि 'अप्रिय' तद्विपरीतं निन्दादि, न तयो राग द्वेषं च कुर्यादित्यर्थः । उक्तं च-'लाभाऽलाभे सुखे दुःखे, जीविते मरणे तथा । स्तुती निन्दाविधाने च, साधवः समचेतसः ॥ १॥" उदाहरणं चाऽत्र-असिवोवद्दवे नयरे आदन्नस्स सपुरजणवयस्स राइणो समीवं तिन्नि भूयवाइया आगया भणंति-अम्हे असिवं उवसमावेमो त्ति । राइणा भणियं-सुणेमो केणुवाएणं ? ति । तत्थेगो भणइ-अस्थि मम मंतसिद्धमेगं भूयं अलंकियविभूसियं, तं सव्वजणमणहरं रूवं विउविऊण गोपुररत्थासु लीलायतं परियडइ तं न निहालेयत्वं, तं निहालियं रूसइ, जो पुण तं निहालेइ सो विणस्सइ, जो पुण तं पेच्छिऊण अहोमुहो ठाइ सो रोगाओ मुच्चइ । राया भणइ-अलाहि मे एएण अइरूसणेण । बीओ भणइ-महच्चयं भूयं महइ महालयं रूवं विउबइ लंबोयरं चिप्पिट विवृतकुञ्छि पंचसिरं एगपायं विसिहं बिभत्सरूवं अट्टहासं मुयंतं गायंतं पणचमाणं, तं च विकृतरूपं परिभमंतं दह्नण जो पओसइ उवहसइ पवंचेइ वा तस्स सत्तहा सिरं फुट्टइ, जो पुण तं सुहाहिं वायाहिं | १ "शरणागतानां विश्रब्धानां प्रणतानां व्यसनप्राप्तानाम् । रोगिताजङ्गमानां सत्पुरुषा नैव प्रहरन्ति ॥१॥" ॥५ ॥
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy