SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ अहिनंदइ धूयपुप्फाइएहिं पूएइ सो सबामयाणं मुच्चइ । राया भणइ-अलाहि एएणं पि । तइओ भणइ-ममावि एवंविहं चेव नाइवेसकरं भूयमत्थि, प्रियाप्रियकारिणं दर्शनादेव रोगेहिंतो मोयइ । एवं होउ त्ति । तेण तहाकए असिवं| उवसंतं । तुट्ठो राया । आणदिया नायरया । पूइओ सो भूयवाई सबेहिं पि । एवं साहू वि मुंडियसिरमलमलिणवत्थत्तणाईहिं परेहिं पडिणीएहिं परिभूयमाणो, एवं वंचिजमाणो हसिज्जमाणो वा, भत्तिमंतेहि य थुत्वमाणो पूइज्जमाणो प्रियाप्रियं सहेत इति सूत्रार्थः ॥ १४ ॥ आह-क्रोधाद्यसत्यताकरणादिना किमात्मन एव दमनमुपदिश्यते न बाह्यदमनीयस्य ? अत्रोच्यतेअप्पा चेव दमेयवो, अप्पा हु खलु दुद्दमो। अप्पा दंतो मुही होइ, अस्सि लोए परत्थ य ॥१५॥ व्याख्या-आत्मैव 'दान्तव्यः' इन्द्रियनोइन्द्रियदमनेन मनोज्ञेतरविषयेषु रागद्वेषवशत उन्मार्गगामी उपशमं नेतव्यः । उक्तं च-"इतश्चेतश्च धावन्तं, मनोमत्तमतङ्गजम् । ज्ञानाकुशवशं कृत्वा, पुनः पन्थानमानयेत् ॥ १॥" किमित्येवमुपदिश्यते ? इत्याह-आत्मैव हुशब्दस्यैवकारार्थत्वात् , 'खल्वि'ति यस्मात् 'दुर्दमः' दुर्जयः, तद्दमने दमिता एव बाह्यदमनीया इति न तहमनमुपदिश्यत इति भावः, उक्तं च-"सर्वमप्पे जिए जियं"। कः पुनरेवं गुणः ? इत्याहआत्मा दान्तः सुखीभवति 'अस्मिल्लोके' इह भवे 'परत्र च' परलोके । दान्तात्मानो हि परमर्षय इहैव सुरैरपि पूज्यन्ते मोक्षं च साधयन्ति । अदान्तात्मानस्तु चौरपारदारिका इहैव विनश्यन्ति । तथा-"सद्देण मओ रूवेण पयगो महुयरो alय गंधेणं । आहारेण य मच्छो, बज्झइ फरिसेण य गइंदो ॥ १॥" परत्र च दुर्गतिपातादि प्राप्नुवन्ति । तत्र चोदा हरणम्-एगम्मि सन्निवेसे दो भायरो चोरा । तत्थ य सत्येण वच्चंताणं साहूणं वासारत्तो पत्तो । 'न य कोइ अस्थि | "सर्वमात्मनि जिते जितम्"। २ "शब्देन मृगो रूपेण पतङ्गो मधुकरच गन्धेन । हारेण च मत्स्यो बध्यते स्पर्शेन च गजेन्द्रः॥१॥"
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy