________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधा
ख्या लघुवृत्तिः ।
॥६॥
XCXCXCXCXXXCXCXCXX CXX
साहुभद्दगो' त्ति तेसिं चोरनायगाणं सयासमुवगया साहू । तदंसणेण आनंदिया ते, पणमिऊण य भणिया - मुणी ! भणह प्रथमं विन| पओयणं । साहूहिं भणियं - अम्हं न कप्पइ वासारत्ते विहरिउं, अओ वासावासपा उग्गमुवस्सयं जाएमो । सहरिसं च दिन्नो तेहिं - चिट्ठह एत्थ वीसत्था । ठिया तत्थ साहू, भणिया य - अम्ह गेहेसु चैव पज्जत्तं गेण्हेयवं । मुणीहिं भणियं -- न कप्पइ एगत्थ चैव पिण्डग्गहणं, ता विहरिस्सामो सवत्थोचियघरेसु, तुम्ह वसहिदाणेण चैव महापुण्णबंधो, जओ""जो देइ उवस्सयं जइवराण तवनियमजोगजुत्ताणं । तेणं दिन्ना वत्थऽन्नपाणसयणासणविगप्पा ||२॥ तवसंजमसज्झाओ, नाणभासो जणोवयारो य । जो साहूणमुवग्गहकारी सेज्जायरो तस्स || ३ || पावइ सुरनररिद्धी, सुकुलुप्पत्ती य भोगसामिद्धी । नित्थरइ भवमगारी, सेज्जादाणेण साहूणं ॥ ४ ॥ इमं च सोऊण सुहुयरं ते परितुट्ठा । तओ सकम्मर - याणं मुणीणोवद्दवं रक्खंताणं पज्जुवासणपराण य तेसिं साहूणं च तवसंजमरयाणमइकंतो वासारत्तो । गच्छंतेहिं अन्नवयगहण असमत्थाणं तेसिं दिन्नं राइभोयणवयं । साहियं च जहा - मोलिति महियलं जामिणीसु रयणीयरा समंतेण । ते विट्टालिंति फुडं, राईए भुंजमाणे उ ॥ ५ ॥ मेहं पिपीलियाओ, हणंति वमणं च मच्छिया कुणइ । जूया जलोयरत्तं, कोलियओ कोढरोगं च ॥ ६ ॥ वालो सरस्स भंगं, कंटो लग्गइ गलम्मि दारुं च ।
XOXO X X X XXX
१ यो ददाति उपाश्रयं यतिवरेभ्यस्तपोनियमयोगयुक्तेभ्यः । तेन दत्ता वस्त्रान्नपानशयनासनविकल्पाः ॥ २ ॥ तपः संयमस्वाध्यायो ज्ञानाभ्यासो जनोपकारश्च । यः साधूनामुपग्रहकारी शय्यातरो तस्य ॥ ३ ॥ प्राप्नोति सुरनरर्डीः सुकुलोत्पत्तिं च भोगसमृद्धिम् । निस्तरति भवमगारी शय्यादानेन साधुभ्यः ॥ ४ ॥ २ “मालयन्ति महीतलं यामिनीषु रजनीचराः समन्तात् । ते विद्वालयन्ति स्फुटं रात्रौ भुआनांस्तु ॥ ५ ॥ भेधां पिपीलिका घ्नन्ति वमनञ्च मक्षिका करोति । यूका जलोदरत्वं लूता कुष्ठरोगञ्च ॥ ६ ॥ बालः स्वरस्य भङ्गं कण्डको लगति गले दारु च । तालौ विध्यति अलिः व्यञ्जनमध्ये भुज्ययानः ॥ ७ ॥" जीवानां कुन्थ्वादीनां घातनं पानभोजनादिषु । एवमादिरजनीभोजनदोषान् कः कथयितुं शक्नोति ॥ ८ ॥
याध्ययनम् ।
11 & 11