SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ | तालुम्मि विधइ अली, वंजणमज्झम्मि भुंजतो॥७॥ जीवाण कुंथुमाईण घायगं पाणभोयणाईसु । एमाइरयणि जणदोसे को साहिउं तरइ ॥८॥ इमम्मि वयम्मि दढपयन्नेहिं होयचं ति भणिऊण गया ते साहुणो। ते वि अणुवइऊण नियत्ता मुणि| सेवाए कयत्थमत्ताणं मन्नंता चिट्ठति। अन्नया तेहिं धाडीए गएहिं बहुयं गोमहिसकमाणीयं । तत्थ तेसि मज्झे एगे अंतरा य पहे महिसं वावाइऊण पइउमारद्धा । अन्ने मज्झे गामस्स मजस्स गया। मंसइत्ता संपहारेंति-अद्धगे मंसे विसं पक्खिवामो, तो तं मज्जइत्ताण दाहामो। तओ अम्हं बहूयं गोमहिसकं भागेणमागमिस्सइ । भवियवयावसेण मजइत्तेहिं वि एवं चेव सामच्छियं । पक्खित्तं च विसं । आइचो य अत्थं गओ। ते भायरो न भुत्ता वयभंगो त्ति काउं, इयरे परोप्परविइन्नविससंजुत्तमजमसेण उवभुत्तेण मया कुगई च गया। इयरे इहपरलोए य सुहभागिणो जाया । एवं ताव जिभिदियं दमेयत्वं । एवं सेसेसु वि इंदिएसु 'अप्पा दंतो सुही होइ इहपरत्थ य' इति सूत्रार्थः ॥१५॥ किं पुनः | परिभावयन्नात्मानं दमेत् ? इत्याह वरं मे अप्पा दंतो, संजमेण तवेण य। माऽहं परेहिं दम्मन्तो, बंधणेहिं वहेहि य॥१६॥ व्याख्या-वर-प्रधानं मे-मया आत्मा-जीवस्तदाधाररूपो वा देहो दान्तो-दमं माहितो असमञ्जसचेष्टातो व्यावर्तितः, केन हेतुना ? संयमेन-पञ्चाश्रवविरमणादिना तपसा च । चः-समुच्चये । विपर्यये दोषमाह-मा-निषेधे, अह| मित्यात्मनिर्देशः, परैः-आत्मव्यतिरिक्तैः 'दम्मतो त्ति आर्षत्वाद् दमितः-खेदितः, कैः ? बन्धनैः-वधादिविरचितैर्मयूरबन्धादिभिः वधैः-लत्तालकुटादिताडनैः । अत्रोदाहरणं सेयणओ हत्थी-एगाए अडवीए हथिजूहं महल्लं परिवसइ । तत्थ जूहवई जाए जाए गयकलहए विणासेइ । तत्थेगा करिणी आवनसत्ता चिंतेइ-जइ कहावि गयकलहओ जायइ मे सोएएण विणासिजिहि त्ति काउं लंघती ओसरइ । जूहाहिवेण जूहं छुब्भइ, पुणो ओसरइ, ताहे बीयतइयदिवसे जूहेण उ० अ०२
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy