________________
| तालुम्मि विधइ अली, वंजणमज्झम्मि भुंजतो॥७॥ जीवाण कुंथुमाईण घायगं पाणभोयणाईसु । एमाइरयणि जणदोसे को
साहिउं तरइ ॥८॥ इमम्मि वयम्मि दढपयन्नेहिं होयचं ति भणिऊण गया ते साहुणो। ते वि अणुवइऊण नियत्ता मुणि| सेवाए कयत्थमत्ताणं मन्नंता चिट्ठति। अन्नया तेहिं धाडीए गएहिं बहुयं गोमहिसकमाणीयं । तत्थ तेसि मज्झे एगे अंतरा य पहे महिसं वावाइऊण पइउमारद्धा । अन्ने मज्झे गामस्स मजस्स गया। मंसइत्ता संपहारेंति-अद्धगे मंसे विसं पक्खिवामो, तो तं मज्जइत्ताण दाहामो। तओ अम्हं बहूयं गोमहिसकं भागेणमागमिस्सइ । भवियवयावसेण मजइत्तेहिं वि एवं चेव सामच्छियं । पक्खित्तं च विसं । आइचो य अत्थं गओ। ते भायरो न भुत्ता वयभंगो त्ति काउं, इयरे परोप्परविइन्नविससंजुत्तमजमसेण उवभुत्तेण मया कुगई च गया। इयरे इहपरलोए य सुहभागिणो जाया । एवं ताव जिभिदियं दमेयत्वं । एवं सेसेसु वि इंदिएसु 'अप्पा दंतो सुही होइ इहपरत्थ य' इति सूत्रार्थः ॥१५॥ किं पुनः | परिभावयन्नात्मानं दमेत् ? इत्याह
वरं मे अप्पा दंतो, संजमेण तवेण य। माऽहं परेहिं दम्मन्तो, बंधणेहिं वहेहि य॥१६॥
व्याख्या-वर-प्रधानं मे-मया आत्मा-जीवस्तदाधाररूपो वा देहो दान्तो-दमं माहितो असमञ्जसचेष्टातो व्यावर्तितः, केन हेतुना ? संयमेन-पञ्चाश्रवविरमणादिना तपसा च । चः-समुच्चये । विपर्यये दोषमाह-मा-निषेधे, अह| मित्यात्मनिर्देशः, परैः-आत्मव्यतिरिक्तैः 'दम्मतो त्ति आर्षत्वाद् दमितः-खेदितः, कैः ? बन्धनैः-वधादिविरचितैर्मयूरबन्धादिभिः वधैः-लत्तालकुटादिताडनैः । अत्रोदाहरणं सेयणओ हत्थी-एगाए अडवीए हथिजूहं महल्लं परिवसइ । तत्थ जूहवई जाए जाए गयकलहए विणासेइ । तत्थेगा करिणी आवनसत्ता चिंतेइ-जइ कहावि गयकलहओ जायइ मे सोएएण विणासिजिहि त्ति काउं लंघती ओसरइ । जूहाहिवेण जूहं छुब्भइ, पुणो ओसरइ, ताहे बीयतइयदिवसे जूहेण
उ० अ०२