________________
श्रीउत्तरा- मिलइ । ताए एगं रिसिआसमपयं दिलु, सा तत्थ लीणा, संवणिया य अणाए रिसओ । सा पसूया गयकलयं । सो प्रथमं विन ध्ययनसूत्रे तेहिं रिसिकुमारेहिं सहिओ आरामे सिंचइ, सेयणउ त्ति से णाम कयं । वयत्थो सो जाओ, जूहं दटूण जूहवई याध्ययश्रीनैमिच- हंतूण जूहवई जाओ। गंतूण य तेण सो आसमो विणासिओ, मा अन्नावि कावि एवं काहि त्ति । ताहे ते रिसओ नम्। न्द्रीयवृत्तिः | रूसिआ पुप्फफलगहियहत्था सेणियस्स रण्णो पास उवगया, कहियं च हिं—एरिसओ सवलक्खणसंपन्नो गंधहत्थी
सेयणओ नाम वणे चिट्ठइ । गंतूण गहिओ सेणिएण । आणिऊण बद्धो खंभे । ते य तावसा आगंतूण उप्पासिंति॥ ७ ॥
| किह ते सोंडीरया ? पत्तं च तए अविणयस्स फलं । सो तं सोऊणं आसुरुत्तो धाविओ खंभ मंजिऊण ताण पिट्ठओ। ते हयविहए य करेंतो पत्तो अरन्नं, भग्गा पुणो तयासमा । पुणो सेणिओ हत्थिगहणाय गओ। सो य हत्थी देवयापरिग्गहितो ताहे(ए) ओहिणा आभोइयं-जहा अवस्सं घेप्पइ, ताहे ताए सो भन्नइ-पुत्त! वरं ते अप्पा दंतो न य सि परेहिं दम्मतो बंधणेहिं वहेहि य । सो एवं भणिओ सयमेव रत्तीए गंतूण आलाणखंभमस्सिओ। यथाऽस्य स्वयं दमनाद्
महागुणस्तथा मुक्त्यर्थिनोऽपि विशिष्टनिर्जरातः, इतरथा त्वकामनिर्जरणान्न तथेति सूत्रार्थः ॥ १६ ॥ विनयान्तरमाहयापडिणीयं च बुद्धाणं, वाया अदु व कम्मुणा । आवी वा जइ वा रहस्से, नेव कुज्जा कयाइ वि॥१७॥lal
व्याख्या-प्रत्यनीकं-प्रतिकूलं, च:-पूरणे, चेष्टितमिति गम्यते । बुद्धानां-आचार्याणां वाचा-किं त्वमपि किश्चिद् जानीये? इत्येवंरूपया, विपरीतप्ररूपणायां प्रेरितस्त्वयैवैतदित्थमस्माकं प्ररूपितमित्याद्यात्मिकया वा गिरा, अथवा कर्मणा|संस्तारकातिक्रमणकरचरणसंस्पर्शादिना, आविः-जनसमक्षं, यदि वा रहस्ये-विविक्तोषाश्रयादौ, नेति-निषेधे, एव-अवधारणे, स च-"शत्रोरपि गुणा ग्राह्या दोषा वाच्या गुरोरपि ।” इति कुमतनिराकरणार्थः । कुर्यात्-विध्यात् कदाचित्परुषभाषणादावपीति सूत्रार्थः ॥ १७॥ विनयमेवाह
FoXOXOXOXOXOXOX8XXXX