SearchBrowseAboutContactDonate
Page Preview
Page 662
Loading...
Download File
Download File
Page Text
________________ उ० अ० ५५ पूर्वकमिदमित्थं मयाऽधीतमिति निवेद्य 'शोधयित्वा' गुरुमुखकथनेन शुद्धिं विधाय 'आराध्य' उत्सूत्रप्ररूपणादिपरिहारेण बोधयित्वा एतत् सर्वं स्वमनीषिकातोऽपि स्याद् अत आह— ' आज्ञये 'ति जिनाज्ञया 'अनुपालय' सततमासेव्य बहवो जीवाः 'सिध्यन्ति' इहैवागमसिद्धत्वादिना, 'बुध्यन्ते' घातिकर्मक्षयेण, 'विमुच्यन्ते' भवोपग्राहिकर्मचतुष्टयेन, ततश्च 'परिनिर्वान्ति' कर्मदावानलोपशमेन, अत एव 'सर्वदुःखानां' शारीरमानसानाम् 'अन्तं' पर्यन्तं कुर्वन्ति मुक्तिपदाऽवात्येति सूत्रार्थः ॥ १ ॥ सम्प्रति विनेयाऽनुग्रहार्थं सम्बन्धाभिधानपुरस्सरं प्रस्तुताऽध्ययनार्थमाह तस्स णं अयमट्ठे एवमाहिजंति, तंजहा— संवेगे निवेदे धम्मसद्धा गुरुसाहम्मियसुस्सूसणया आलोयणया निंदणया गरहणया सामाइए चउवीसत्थए वंदणे पडिक्कमणे काउस्सगग्गे पच्चक्खाणे थयथुइमंगले कालपडिलेहणया पायच्छित्तकरणे खमावणया सज्झाए वायणया पडिपुच्छणया परियट्टणया अणुप्पेहा धम्मकहा सुयस्स आराहणया एगग्गमणसन्निवेसणया संजमे तवे वोदाणे सुहसाते अप्पडिबद्धया विवित्तसयणासण सेवणया विणिवणया संभोगपच्चक्खाणे उवहिपच्चक्खाणे आहारपच्चक्खाणे कसायपच्चक्खाणे जोगपच्चक्खाणे सरीरपच्चक्खाणे सहायपच्चक्खाणे भत्तपञ्चक्खाणे सम्भावपच्चक्खाणे पडिव - या वेयावच्चे सव्वगुणसंपुण्णया वीयरागता खंती मुत्ती मद्दवे अज्जवे भावसच्चे करणसचे जोगसच्चे मणगुत्तया वइगुत्तया कायगुत्तया मणसमाहारणया वइसमाहारणया कायस - माहारणया नाणसंपन्नया दंसणसंपन्नया चरित्तसंपन्नया सोतिंदियनिग्गहे चक्खिदियनि OX OX BX BX BX त्रिसप्ततिपदाभि धानम् ।
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy