SearchBrowseAboutContactDonate
Page Preview
Page 661
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनेमिच न्द्रीया सुखबोधाख्या लघुवृत्तिः । ॥३२४॥ अथ एकोनत्रिंशं सम्यक्त्वपराक्रमाख्यमध्ययनम् । alएकोनत्रिशं सम्यक्त्वपअनन्तराऽध्ययने मोक्षमार्गगतिरुक्ता, सा च वीतरागत्वपूर्विकेति यथा तद्भवति तथाऽधुनाऽभिधीयत इति सम्बद्ध राक्रमाख्यस्यैकोनत्रिंशाध्ययनस्य सम्यक्त्वपराक्रमाख्यस्याऽऽदिसूत्रम् मध्ययनम्। सुयं मे आउसं! तेणं भगवया एवमक्खायं-इह खलु सम्मत्तपरक्कमे नामज्झयणे समणेणं भगवया महावीरेणं कासवेणं पवेइए, जं सम्मं सद्दहइत्ता पत्तियाइत्ता रोय सम्यक्त्वइत्ता फासइत्ता पालइत्ता तीरइत्ता किदृइत्ता सोहइत्ता आराहइत्ता आणाए अणुपाल पराक्रमाइत्ता बहवे जीवा सिज्झंति वुज्झंति मुच्चंति परिनिवायंति सबदुक्खाणमंतं कति ॥१॥ ध्ययनस्य व्याख्या-श्रुतं 'मे' मया 'आयुष्मन् !' इति शिष्यामश्रणम् , एतच्च सुधर्मस्वामी जम्बूस्वामिनमाह । 'तेने'ति फलम् । यः सर्वजगत्प्रतीतः, 'भगवता' प्रक्रमात् महावीरेण 'एवमिति वक्ष्यमाणप्रकारेणाऽऽख्यातम् । तमेव प्रकारमाह-'इह' अस्मिन् प्रवचने 'खलु' निश्चितं सम्यक्त्वे सति पराक्रमः-उत्तरोत्तरगुणप्रतिपत्त्या कर्मारिजयसामर्थ्यलक्षणोऽर्थात् जीवस्य वर्ण्यतेऽस्मिन्निति सम्यक्त्वपराक्रम नामाध्ययनमस्तीति गम्यते, तच्च केन प्रणीतम् ? इत्याह-श्रमणेन भगवता महावीरण काश्यपेन प्रवेदितम् , स्वतः प्रविदितमेव भगवता ममेदमाख्यातं इत्युक्तं भवति । अस्यैव फलमाह-'यदिति | प्रस्तुताऽध्ययनं सम्यक् 'श्रद्धाय' शब्दार्थोभयरूपं सामान्येन प्रतिपद्य 'प्रतीत्य' विशेषत इत्थमेवेति निश्चित्य 'रोचयित्वा' ॥३२४॥ तद्ध्ययनादिविषयममिलापमात्मन उत्पाद्य, 'स्पृष्ट्वा' योगत्रिकेण, तत्र मनसा सूत्रार्थयोश्चिन्तनेन, वचसा वाचनादिना, कायेन भङ्गकरचनादिना, पालयित्वा' परावर्तनादिनाऽभिरक्ष्य तीरयित्वा' अध्ययनादिना परिसमाप्य 'कीर्तयित्वा' गुरोविनय
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy