SearchBrowseAboutContactDonate
Page Preview
Page 663
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनेमिच एकोनत्रिंशं सम्यक्त्वपराक्रमाख्यमध्ययनम्। न्द्रीया सुखबोधाख्या लघुवृचिः । त्रिसप्ततिपदामिधानम् । ग्गहे घाणिदियनिग्गहे जिभिदियनिग्गहे फासिंदियनिग्गहे कोहविजए माणविजए माया. विजए लोभविजए पिज्जदोसमिच्छादसणविजए सेलेसी अकम्मय त्ति ॥२॥ व्याख्या-'तस्येति सम्यक्त्वपराक्रमाऽध्ययनस्य, 'णमिति सर्वत्र वाक्यालङ्कारे, 'अयमि'त्यनन्तरमेव वक्ष्यमाणः | 'अर्थः' अभिधेयः 'एवम्' अमुना वक्ष्यमाणप्रकारेण 'आख्यायते' कथ्यते महावीरेणेति गम्यते, 'तद्यथेति वक्ष्यमाणतदर्थोपन्यासार्थः। संवेगः, निर्वेदः, धर्मश्रद्धा, "गुरुसाहम्मियसुस्सूसणया" त्ति साधर्मिकजनगुरुशुश्रूषणम् , आर्षत्वाच्च इहोत्तरत्र च सूत्रेष्वन्यथा पाठः, आलोचना, निन्दा, गैर्हा, सामायिकम् , चेतुर्विंशतिस्तवः, वन्दनम् , प्रतिक्रमणम् , कायोत्सर्गः, प्रत्याख्यानम् , स्तवस्तुतिमङ्गलम् , कौलप्रत्युपेक्षणा, प्रायश्चित्तकरणम् , क्षामणा, स्वाध्यायः, वौचना, परिप्रच्छना, परावर्तना, अनुप्रेक्षा, धर्मकथा, श्रुतस्याऽऽराधना, एकाँग्रमनःसन्निवेशना, संयमः, तपः, व्यवदानम् , सुखसाते, अप्रतिबन्धता, विविक्तशयनासनसेवना, विनिवर्त्तना, सम्भोगप्रत्याख्यानम् , उपँधिप्रत्याख्यानम् , आहौरप्रत्याख्या- | नम्, कर्षायप्रत्याख्यानम् , योगप्रत्याख्यानम् , शैरीरप्रत्याख्यानम् , संहायप्रत्याख्यानम् , भक्तप्रत्याख्यानम, सद्भावप्रत्याख्यानम् , प्रतिरूपणा, वैयावृत्त्यम् , सर्वगुणसम्पूर्णता, वीतरागता, क्षान्तिः, मुक्तिः, माईवम् , आर्जवम् , भाँवसत्यम् , करणसत्यम् , योगैसत्यम् , मनोगुप्तता, ग्गुिप्तता, कार्यगुप्तता, मैनःसमाधारणा, बाक्समाधारणा, कायसमाधारणा, ज्ञानेसम्पन्नता, दर्शनसम्पन्नता, चारित्रसम्पन्नता, श्रोत्रेन्द्रियनिग्रहः, चक्षुरिन्द्रियनिग्रहः, घ्रणिन्द्रियनिग्रहः, जिह्वेन्द्रियनिग्रहः, स्पर्शनेन्द्रियनिग्रहः, क्रोधविजयः, मानविजयः, मायाविजयः, लोभैविजयः, प्रेमद्वेषमिथ्यादर्शनविजयः, शैलेशी, अकर्मता इति, इत्यक्षरसंस्कारः ॥२॥ साम्प्रतमिदमेव प्रतिपदं फलोपदर्शनद्वारेण व्याचिख्यासुराह सूत्रकारःसंवेगेणं भंते! जीवे किं जणइ ? संवेगेणं अणुत्तरं धम्मसद्धं जणति, अणुत्तराए धम्म XOXOXOXOXOXOXEX ॥३२५॥
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy