________________
XIपुत्रकाः ॥ ९॥ पुरुषार्था इव चत्वारः, सोमदेवस्य पुत्रकाः । ड्रङ्गरः पर्वतश्चैव, शिखरश्चाचाकस्तथा ॥ १०॥
सङ्घपतिपदं प्राप्य, श्रीमन्नगरकोटके । तीर्थयात्रां जयी चक्रे, शिखरः कीर्तिभूषितः ॥ ११ ॥ सिरियादेवी प्रथमा, लाछलदेवी तथा परा तस्य । सञ्जाते द्वे दयिते, रतिप्रीतीव मदनस्य ॥ १२ ॥ प्रथमायास्त्रयः पुत्रा, जज्ञिरे स्वगुणोज्वलाः । शिरपतिः श्रीपालश्च, सहस्रवीरस्तथैव च ।। १३ ॥ तथा परस्या द्वौ पुत्रौ, जज्ञाते यशःशालिनौ । सहस्रराज-भार्मल्लौ, मूर्त्ताविव यशोजयौ ॥१४॥ भर्तुः पुण्यार्थमर्थन, लाछिनाम्न्या लिखापितम् । पुस्तकं वाच्यमानं हि, चिरं नन्दतु शासने ॥ १५ ॥ उत्तराध्ययनवृत्तेः, पुस्तकोऽयं प्रशस्तरुक् । वाचनाचार्यकर्मसागरस्य प्रददे मुदा ॥१६॥ बाणेनन्दपयोधीन्दुमिते (१४९५) विक्रमवत्सरे । पुस्तकं लेखयामास सा स्वकीयधनव्ययात् ॥ १७ ॥ यावत्पूर्वाङ्गणे|ऽस्मिन्नसमतममते गोमयालेपनार्दै, सायंसन्ध्यापुरन्ध्री स्फुरदुडुकुसुमे मुञ्चतीन्दुप्रदीपम् । प्रातः श्रीसान्ध्यरागप्रसूमर-1 घुसृणे भानुकुम्भञ्च तुष्ट्यै, धर्माधीशस्य तावज्जिनवचनमिदं विश्वलोके मुदे स्तात् ॥ १८ ॥” इति । । ___ अस्य संशोधनसमये युगपत्सम्पूर्णैतत्पुस्तकप्रदातृणामुक्तमहाशयानां विशालोदारता धन्यवादास्पदीभूता एव । किश्च यदस्य ग्रन्थस्यान्तिमप्रुफनिरीक्षणे मुनिवर्यैः श्रीमत्पुण्यविजयैर्महाशयैः परिश्रमोऽकारि तदर्थं तेषामप्यनुग्रहः स्मृतिपथान्न कदापि विस्मयतेऽस्माभिः । अन्यच्चैतद्वृत्तिगतानि कथान्तर्गतानि वा यानि कानिचित् पाकृत-अपभ्रंशभाषामयानि प्रस्ताविकपद्यानि तेषां संस्कृतच्छायाप्यधः कृतावलोकनीयेति ।
पूर्वोक्तदशपुस्तकाधारेण सावधानीभूय संशोधितेऽप्यस्मिन् ग्रन्थे प्रमादवशाद् दृष्टिदोषवशाद्वा यत्र कुत्रचित् स्थले या |काप्यशुद्धिर्वाचकानां दृष्टिपथमवतरेत्तत्र संशोध्य वाचनीयं कोविदमहाशयैरिति प्रार्थयते
संवत् १९९३ पौषशुक्ला प्रतिपत् । मु. राजनगर (लुणसावाडा) ।
विजयोमङ्गसूरिः। जैनोपाश्रय ।