________________
OXOXOXOXOXOXXXXXOXX
तदुत्तरोत्तरविशेषवाञ्छात इति सूत्रार्थः॥ १७॥ सम्प्रति यदक्तम-द्विमाषकृतं कार्य कोट्याऽपि न निष्ठितमिति तत्र | कपिलकेवतदनिष्ठितिः स्त्रीमूलेति तत्परिहार्यतां उपदर्शनायाह
लिना साधुनो रक्खसीसु गेज्झेज्जा, गंडवच्छासु णेगचित्तासु।
Kधर्मकथनम्। जातो पुरिसं पलोभित्ता, खेल्लंति जहा व दासेहिं ॥१८॥ व्याख्या-'नो' नैव राक्षस्य इव राक्षस्यः स्त्रियस्तास, यथा हि राक्षस्यो रक्तसर्वस्खमपकर्षन्ति जीवितं च प्राणिनामपहरन्ति एवमेता अपि, तत्त्वतो हि ज्ञानादीन्येव जीवितं च अर्थश्च तान्येताभिरपहियन्त एव । तथा चोक्तम्"वातोद्भूतो दहति हुतभुग देहमेकं नराणां, मत्तो नागः कुपितभुजगश्चैकदेहं निहन्ति । ज्ञानं शीलं विनयविभवौदार्य| विज्ञानदेहान् , सर्वानर्थान् दहति वनिताऽऽमुष्मिकानैहिकांश्च ॥१॥" "गिज्झेज" त्ति 'गृद्धयेत्' अभिकाढावान् भवेत् , किदृशीषु-गंडवच्छासु" त्ति गण्डं-गडु, इह चोपचितपिशितपिण्डरूपतया गण्डे कुचावुक्ती, ते वक्षसि यासां तास्तथाभूतास्तासु, वैराग्योत्पादनार्थ चेत्थमुक्तम् । तथाऽनेकानि-अनेकसङ्ख्यानि चञ्चलतया चित्तानि-मनांसि यासां ता अनेकचित्ताःतासु, आह च-"हृद्यन्यद्वाच्यन्यत्, कार्येऽप्यन्यत्पुरोऽथ पृष्ठेऽन्यत् । अन्यत्तव मम चान्यत् , स्त्रीणां सर्व किमप्यन्यत् ॥१॥” तथा “जाओ" त्ति याः 'पुरुष' मनुष्यं कुलीनमपीति गम्यते, 'प्रलोभ्य' त्वमेव मम शरणं त्वमेव च प्रीतिकृत् इत्यादिकाभिर्वाग्भिर्विप्रतार्य क्रीडन्ति । “जहा व" त्ति वाशब्दस्यैवकारार्थत्वाद् यथैव 'दासैः' एहि गच्छ मा वा त्वं यासीरित्यादिवितथोक्तिप्रभृतिभिः क्रीडाभिर्विलसन्तीति सूत्रार्थः ॥ १८॥ पुनस्तासामेवाऽतिहेयतां दर्शयन्नाह
नारीसु णो पगेज्झेजा, इत्थी विप्पजहे अणगारे।
धम्मं च पेसलं णचा, तत्थ ठवेज भिक्खू अप्पाणं ॥१९॥ व्याख्या-'नारीपु' स्त्रीषु 'नो' नैव 'प्रगृध्येत्' प्रशब्द आदिकर्मणि, ततो गृद्धिमारभेताऽपि न, किं पुनः कुर्यात् ? इति
BXOXOXOXOXOXOXOXXXXXX