________________
तृतीय
Kal श्रीउत्तरा
गहियं नयरं । पाडलिपुत्तं तओ रोहियं । नंदो धम्मदारं मगइ। एगेण रहेण जं तरसि तं नीणेहि । दो भज्जाओ ध्ययनसूत्रे एगा कन्ना दवं च नीणेइ । कन्ना निग्गच्छंती पुणो पुणो चंदगुत्तं पलोएइ। नंदेण भणियं—जाहि त्ति । गया ।। चतुरङ्गीयाश्रीनमिच-1बताए विलग्गंतीए चंदगुत्तरहे नव अरगा भग्गा । 'अमंगलं' ति निवारिया तेण । तिदंडी भणइ-मा निवारेहि alsध्ययनम् । न्द्रीयवृत्तिः नव पुरिसजुगाणि तुज्झ वंसो होही । पडिवन्नं । राउलमइगया। दो भागा कयं रजं । तत्थ एगा विसकन्ना आसि, तत्थ | पवयगस्स इच्छा जाया । सा तस्स दिना । अग्गिपरियंचणेण विसपरिगओ मरिउमारद्धो । भणइ-वयंस ! मरिजइ ।
पाशके ॥५८॥ चंदगुत्तो 'रुंभामि' त्ति ववसिओ। चाणक्केण भिउडी कया इमं नीति सरंतेण–'तुल्यार्थ तुल्यसामर्थ्य, मर्मज्ञं व्यव
दृष्टान्तः। सायिनम् । अर्द्धराज्यहरं भृत्यं, यो न हन्यात्स हन्यते ॥१॥ ठिओ चंदगुत्तो। दो वि रज्जाणि तस्स जायाणि । नंदमणुस्सा य चोरियाए जीवंति । देसं अभिवंति । चाणको अन्नं उग्गतरं चोरग्गाहं मग्गइ। गओ नयरबाहिरियं । | दिट्ठो तत्थ नलदामो कुविंदो । पुत्तयडसणामरिसिओ खणिऊण बिलं जलणपज्जालणेण मूलाओ उच्छायंतो मक्कोडए । तओ 'सोहणो एस चोरग्गाहो' त्ति वाहराविओ। सम्माणिऊण य दिण्णं तस्साऽऽरक्खं । तेण चोरा भत्तदाणाइणा कओवयारा वीसत्था सबै सकुडुंबा वावाइया । जायं निकंटयं रजं । कोसनिमित्तं च चाणक्केण महिडियकोडुबि-| एहिं सद्धिं आढत्तं मजपाणं । वायावेइ होलं। उढिऊण य तेसिं उप्फेसणत्थं गाएइ इमं पणञ्चंतो गीइयं-दो मज्झट धाउरत्ताई, कंचणकुंडिया तिदंडं च । राया वि मे वसवत्ती, एत्थ वि ता मे होलं वाएहि ॥ १॥ इमं सोऊण अन्नो असहमाणो कस्सइ अपयडियपुवं नियरिद्धिं पयडतो नच्चिउमारद्धो । जओ-कुवियस्स आउरस्स य, वसणं
॥५८॥ पत्तस्स रागरत्तस्स । मत्तस्स मरंतस्स य, सब्भावा पायडा होति ॥ २॥ पढियं च तेण-गयपोययस्स मत्तस्स, उप्प
१ अग्निस्पर्शनेन । २ भयोत्पादनार्थम् ।