________________
वा' वणिग्निवासे 'राजधान्यां' वा प्रसिद्धायाम् । उभयत्र वाशब्दाऽनुवृत्तेर्मडम्बाद्युपलक्षणमेतदिति सूत्रार्थः ॥ १८॥ पुनः प्रस्तुतमेवाह| असमाणो चरे भिक्खू, नेव कुज्जा परिग्गह। असत्तो गिहत्थेहि, अणिएओ परिवए ॥१९॥ | व्याख्या-'असमानः' गृहिभिराश्रयामूञ्छितत्वेनाऽन्यतीर्थिकैश्चाऽनियतविहारादिना असदृशः 'चरेत्' विहरेत् 'भिक्षुः' यतिः, कथमेतत्स्याद् ? इत्याह-नैव कुर्यात् 'परिग्रह' प्रामादिषु ममत्वबुद्ध्यात्मकम् । आह च-"गामे कुले वा नगरे व देसे ममत्तभावं न कहिंचि कुज्जा ॥” इदमपि कथं स्याद् ? इत्याह-'असंसक्तः' असम्बद्धः 'गृहस्थैः' गृहिभिः 'अनिकेतः' गृहरहितः 'परिव्रजेत् सर्वतो विहरेद्, गृहिसम्बन्धादेरेव ममत्वं स्यादिति भाव इति सूत्रार्थः ॥ १९ ॥
दृष्टान्तमाह-कोल्लइरे नगरे वत्थवा संगमथेरा बहुस्सुया उजुयविहारिणो आणाऽऽराहणुज्जया जहट्ठियउस्सग्गा| ववायनिउणा आयरिया । दुब्भिक्खे तेहिं संजया विसजिया सवे । अप्पणा वि तं नयरं नैवभागे काऊण विहरति । थंडिलाइं परिवत्तंति भावओ अनिययविहारत्थं। भणियं च-“कालाइदोसओ पुण, न दवओ एस होइ नियमेण । भावेण होइ च्चिय, संथारगवच्चयाईहिं ॥१॥" नगरदेवया य तेसिं गुणेहिं आवजिया। अन्नया तेसिं सीसो दत्तो नाम आहिंडओ चिरेण उदंतवाहओ आगओ । भवियषयावसेण परिवाडीए ते तम्मि उवस्सए दिट्ठा । अओ 'नीयवासि' त्ति तेसिं > उवस्सए न पविट्ठो, ठिओ अदूरासन्नवत्तिणि कुडीरए। वंदिया भत्तिबहुमाणवजं । पुच्छिओ तेहिं साहूण सुहविहाराइपउत्ती । कहिया अवन्नाए । भिक्खावेलाए उग्गाहिऊण पत्तयं लग्गो गुरूणं पिट्ठओ। ते य निस्संगा अडंति उच्चनीयकुलाई । कालदोसेण य अंतपंताई पावंति । सो संकिलिस्सइ-कुंढो सड्ढकुलाई न दंसेइ । तेहिं उच्छुडंकियमुहत्तणओ खरदिहि
१ “प्रामे कुले वा नगरे वा देशे ममस्वभावं न कथञ्चित् कुर्यात् ॥” २ स्वयं क्षीणजवाबलस्वात् । ३ मूर्खः ।