SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः ॥ ३२ ॥ तणओ नाओ संकिलिट्ठो । संकिलेसरक्खणट्टा पविट्ठो ईसरसेट्ठिकुले । रेवईया - गहिओ तत्थ दारओ । छम्मासा रोवंतस्स अईया । आयरिएहिं चप्पुडिया कया 'मा रोव' ति । तेसिं तं वयणं सोऊण नट्ठा वाणमंतरी । ठिओ रोवंतो । तेहिं तुट्ठेहिं पडिलामिया परमन्नमोयगाईहिं । तं दाडं विसज्जिओ । सो 'चिरस्स दावियं ममेगं कुलं, अप्पणा विसिद्वतरेसु जाहि' त्ति चिंतंतो गओ उवस्सयं । आयरिया सुइरं हिंडिऊण अंतं पंतं गहाय आगया, समुद्दिट्ठा। आवस्सए 'आलोएहि ' भणिओ । तुम्भेहिं चैव समं हिंडिओ, किमालोएमि ? । धाईपिंडो तुमे भुत्तो । भणइ – 'अइसहुमाई पि परच्छिडाई पेच्छसि' ति पट्टो । भणियं च तेण - अहो ! अवितहमेयं - “एक्कं पि नत्थि लोयस्स लोयणं जेण नियइ नियदोसे । परदोसपेच्छणे पुण, लोयणलक्खाई जायंति ॥||२||” नियकुडीरगं गओ । 'एस गुरुं हीलइ' त्ति रुट्ठाए देवयाए सिक्खावणनिमित्तं अडरते वासं अंधयारं च विउधियं । सकक्करो रेणू खरमारुयवसेण तस्सोवरिं निवडइ । भीओ आयरिए बाहरइ । तेहिं भणिओइओ एहिं । सो भणइन पेच्छामि अंध्यारो त्ति । तेहिं आमुसिऊण अंगुली दाइया । दीवयसिह व सा पज्जलि - उमाढत्ता । 'दीवओ वि इमेसिं अस्थि' त्ति चिंतंतो देवयाए भणिओ - 'हा ! पावदुट्ठसेहा ! विणट्ठो सि तुमं अज्ज ममाहिंतो, दंसेमि गुरुपडणीयत्तणफलं' ति जंपतीए तज्जिओ निदुरं देवयाए । भयभीओ निवडिओ चलणेस आयरियाणं भुज्जो भुजो खामेति । मिच्छामि दुक्कडं करेइ । 'न पुणो काहं' ति सरणं ते चैव पडिवज्जइ । सूरीहिं 'मा भायसु' त्ति धीरविओ । उवसंता देवया । आयरिया नवविभागेहिं अप्पणो विहारं कहयंति । तहा — निम्मम निरहंकारा, उज्जुत्ता संजमे तवे चरणे । एगक्खेत्ते वि ठिया, खवंति पोराणयं कम्मं ॥ ३ ॥ एवमाइणा पन्नविंति । ततश्च यथा महात्मभिरमीभिः संगमस्थविरैः चर्यापरीषहः सोढस्तथाऽन्यैरपि सोढव्य इति । यथा चायं प्रामादिष्वप्रतिबद्धेनाऽतिसह्यते, एवं नैषेधि की परीषहोऽपि शरीरादिष्वप्रतिबद्धेनाधिसहनीय इति तमाह - द्वितीयं परीषहाध्ययनम् ॥ ३२ ॥
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy