________________
सुसाणे सुम्नगारे वा, रुक्खमूले व एगओ । अकुक्कुओ निसीएज्जा, ण य वित्तासए परं ॥ २० ॥ व्याख्या -'स्मशाने' पितृबने 'शून्यागारे वा' शून्यगृहे वा 'वृक्षमूले वा' वृक्षाधोभूभागे 'एककः' उक्तरूपः 'अकुकुचः' अशिष्टचेष्टारहितो निषीदेत् 'न च' नैव वित्रासयेत् 'परं' अन्यम् । किमुक्तं भवति ? - “पंडिमं पडिवज्जिया मसाणे, नो भायए भयभेरबाई दिस्स । विविहगुणतवोरए य निश्धं, न सरीरं चाऽभिकंखए स भिक्खू ॥ १ ॥" इत्यागममनुसरन् स्मशानादौ एककोऽप्यनेकभयानकोपलम्भेऽपि न स्वयं बिभीयात् । न च विकृतस्वरमुखविकारादिभिरन्येषां भयमुत्पादयेदिति सूत्रार्थः ॥ २० ॥ तत्र तिष्ठतः कदाचिदुपसर्गोत्पत्तौ किं कृत्यम् ? इत्याह
तत्थ से चिट्ठमाणस्स, उवसग्गाभिघारए । संका भीओ ण गच्छेजा, उट्ठेत्ता अन्नमासणं ॥ २१ ॥ व्याख्या— 'वत्र' स्मशानादौ 'से' तस्य तिष्ठतः 'उपसर्गाः' दिव्याद्याः सोपस्कारत्वात् सूत्राणां संभवेयुः तान् 'अमिधारयेत्' किं ममैतेऽविचलचेतसः करिष्यन्ति ? इति चिंतयेत् । 'शङ्काभीतः' तत्कृतापकारशङ्कातस्त्रस्तः 'न गच्छेत्' न यायात् 'उत्थाय' तत्स्थानमपहाय 'अन्यत्' परं 'आसनं' स्थानमिति सूत्रार्थः ॥ २१ ॥
उदाहरणमाह — हत्थिणाउरे कुरुदत्तसुओ नाम इब्भपुत्तो । तहारूवाणं थेराणं अंतिए पवइओ । बहुस्सुओ समणो कवाइ एगल्लविहारपडिमं पडिवन्नो । सो साएयस्स नयरस्स अदूरसामंते चरिमा ओगाढा पोरिसी, तत्थेव पडिमं ठिओ चच्चरे । तत्थ य एगाओ गामाओ गावीओ हरियाओ तेण ओगासेण नीयाओ । जाव मग्गमाणा कुंढिया आगया । दिट्ठो साहू । तत्थ दुबे पंथा । ते न जाणंति — कयरेण मग्गेण नीयाओ ? । ते साहुं पुच्छंति । सो भयवं न १ “प्रतिमां प्रतिपद्य स्मशाने, न बिभीयात् भयभैरवाणि दृष्ट्वा । विविधगुणतपोरतश्च नित्यं, न शरीरं चाभिकाङ्क्षन्ते स भिक्षुः ॥ १॥" २ इगवेषकाः ।