SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः ॥ ३३ ॥ वाहरइ । तेहिं पउट्ठेहिं तस्स सीसे मट्टियाए पालिं बंधेऊण चियगाओ अंगारा घेत्तूण सीसे छूढा, गया य । सो भयवं सम्मं सहइ, चिंतेइ य – सह कलेवर ! खेदमचिन्तयन्, स्ववशता हि पुनस्तव दुर्लभा । बहुतर सहिष्यसि जीव ! हे, परवशो न च तत्र गुणोऽस्ति ते ॥ १ ॥ तेन यथा सम्यक् सोढो नैषेधिकी परीषहस्तथाऽन्यैरपि सोढव्य इति ॥ नैषेधिकीतश्च स्वाध्यायादि कृत्वा शय्यामागच्छेत्, तत्परीषद्दमाह - उच्चावयाहिं सेज्जाहिं, तवस्सी भिक्खू धामवं । नाइवेलं विहन्नेजा, पावदिट्ठी विहन्न ॥ २२ ॥ व्याख्या - उच्चाः - शीताऽऽतपनिवारकत्वादिभिर्गुणैरुत्कृष्टाः तद्विपरीतास्तु अवचाः, द्वन्द्वे च उच्चावचास्ताभिः 'शय्याभिः' वसतिभिः 'तपस्वी' तपःकर्त्ता भिक्षुः 'स्थामवान्' शीताऽऽतपादिसहनं प्रति सामर्थ्यवान् 'न' नैव 'अतिवेलां' | अन्य समयातिशायिनीं मर्यादां समतारूपां उच्चां शय्यामवाप्या – 'अहो ! सभाग्योऽहं यस्येदृशी सर्वर्तुसुखोत्पादिनी मम शय्या' इति; अवचाऽवाप्तौ वा — 'अहो ! मम मन्दभाग्यता येन शय्यामपि शीतादिनिवारिकां न लभे' इति हर्षविषादादिना 'विहन्यात्' लङ्घयेत् । किमित्येवमुपदिश्यते ?, इत्याह – 'पापदृष्टिः' दुर्बुद्धिः 'विहन्यते ' इति प्राकृतत्वात् विहन्ति इति सूत्रार्थः ॥ २२ ॥ किं पुनः कुर्यात् ? इत्याह परिक्कमुवस्सयं लढुं, कल्लाणं अदुव पावगं । किमेगरायं करिस्सइ, एवं तत्थऽहियासए ॥ २३॥ व्याख्या – “पइरिक्कं" ति ख्यादिविरहितं 'उपाश्रयं' वसतिं लब्ध्वा 'कल्याणं' शोभनं "अदुव" त्ति अथवा 'पापकं' अशोभनं 'किं' न किंचित्सुखं दुःखं वा इति गम्यते, 'एकरात्रं' एकां रात्रिं 'करिष्यति' विधास्यति कल्याणः पापको वोपाश्रय इति प्रक्रमः । कोऽभिप्रायः ? – केचित्सुकृतिनो मणिमयस्तम्भासु सौवर्णादिभित्तिषु विचित्रचित्रासु, तदन्ये तु जीर्णतृणपर्णादिमयीषु कोलोंदुरादिधूली कलितासु यावज्जीवं वसतिषु वसन्ति मम तु अद्यैव इयमीदृशी श्वोऽन्या भविष्यति, किमत्र द्वितीयं परीषहाध्ययनम् । ॥ ३३ ॥
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy