SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनैमिच न्द्रीयवृत्तिः ॥ ३१ ॥ OXOXOXXX कालु तरुणत्तणि पालिड, झाणज्झयणिहिं पावपंकु तवचरणिहिं खालिङ । इय हालाहलविससरिच्छ विसयाssस निवारहिं, | उज्जलवन्नु सुवन्नु धम्मिउ मं फुंकइ हारहिं ॥ १ ॥ अब्भसिउ धीर ! पई नाण वरु, आवज्जिउ मुणिगुणहं गणु । ता संपइ उवसमि धरहि मणु, आवइउ तुरियं जरमरणु || २ || ” एवमाइ अनुसासिओ संवेगमावन्नो अत्ताणं निंदंतो — 'पेच्छह अम्ह परमनिग्गुणाण वि पसंसणपियत्तं, अहवा - "संतगुणकित्तणेणवि, पुरिसा लअंति जे महासत्ता । इयरा पुण अलिय संसणे वि हियए न मायंति ॥ ३ ॥ " ता किं कयाइ समो वि वन्नेण बगो कलहंसचरियाई अणुगरेइ ?, किं खज्जोओ तुलेइ तरणिमंडलं ?" ति पसंसंतो थूलभद्दमहामुणिं 'इच्छामि अणुसट्ठि' ति भणिऊण गओ गुरुमूलं । आलोइयपडिक्कतो विहरइ । आयरिएहिं वि-वग्घो वा सप्पो वा, सरीरपीडाकरा मुणेयवा । नाणं व दंसणं वा, चरणं व न पञ्चला भेत्तुं ॥ ४ ॥ भयवं पि थूलभद्दो, तिक्खे चकम्मिओ न पुण छिन्नो । अग्गिसिहाए वुच्छो, चाउम्मासे न पुण दड्डो ॥ ५ ॥ एवं दुक्करदुक्करकारओ थूलभद्दो । 'पुत्रं परिचिया उक्कडरागा आसि इयाणिं सड्डी जाया, अदिट्ठदोसा य | तुमे पत्थिय' चि उवालद्धो । एवं ते विहरंति । सा य गणिया जहा रहगारस्स दिण्णा, जहा य थूलभद्दस्स गुणे पसंसेइ तहा कहाणयं आवस्सए दट्ठवं । जहा थूलभद्देणित्थी परीसहो अहियासिओ तहा अहियासियो । न उण जहा तेण नाहिया सिउ ति । अयं चैकत्र वसतस्तथाविधस्त्रीजनसंसर्गतो मन्दसत्त्वस्य भवति अतो नैकस्थानस्थितेन भाव्यम्, किन्तु चर्यापरीषहः सोढव्य इति तमाह एग एव चरे लाढे, अभिभूय परीसहे । गामे वा नगरे वावि, निगमे वा रायहाणि ॥ १८ ॥ व्याख्या- 'एक एव ' रागद्वेषविरहितः 'चरेत्' अप्रतिबद्धविहारेण विहरेत्, लाढयति - आत्मानं प्रासुकैषणीयाहारेण यापयतीति लाढ : 'अभिभूय' निर्जित्य 'परीषहान्' क्षुदादीन्, क चरेत् ? ग्रामे वा नगरे वा 'अपि : ' पूरणे 'निगमे द्वितीयं परीपहा ध्ययनम् । ॥ ३१ ॥
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy