________________
बंभचारिणी । पुन्ने य अभिग्गहे ताहे सीहगुहाओ साहू आगओ चत्तारि मासे उववासं काऊण । आयरिएहिं 'ईसि' त्ति अब्भुडिओ, भणियं-सागयं दुक्करकारयस्स त्ति । एवं सप्पइत्तो वि, कूवफलगइत्तो वि । थूलभद्दसामी वि तत्थेव गणियाघरे पइदिणं सबकामगुणियमाहारं गेण्हति । सो वि चउसु मासेसु पुन्नेसु आगओ। आयरिया संभमेण अब्भुट्ठिया, भणिओ य-सागयं ते अइदुक्करअइदुकरकारयस्स । ते भणंति तिन्नि वि-पेच्छह आयरिया रागं करेंति 'अमञ्चपुत्तो' त्ति काउं, एत्थ विलोइओ ववहारो, एस सुहंसुहेण तत्थढिओ तो वि पसंसिजइ । बीए वरिसे सीहगुहाखमणो 'गणियाघरं वच्चामि' त्ति अभिग्गहं गिण्हइ । आयरिया उवउत्ता । वारिओ । अप्पडिसुणंतो गओ। वसही मग्गिया । दिन्ना। सा सहावेण ओरालियसरीरा विभूसिया अविभूसिया वा धम्म सुणेइ । तीसे सरीरे सो अज्झोववन्नो ओभासइ । सा नेच्छइ । पडिबोहणत्थं भणइ-जइ किंचि नवरि देसि । किं देमि ? सयसहस्सं । सो मग्गिउमारद्धो। नेपालविसए सावगो राया। जो तहिं जाइ तस्स सयसहस्समोल्लं कंबलगं देइ। सो तहिं गओ। दिन्नो राणएण । वंसदंडविवरे छोढूण एति ।। एगत्थ चोरेहिं पंथो बद्धो । सउणो वासइ-सयसहस्सं एइ । सो चोरसेणावई जाणइ । नवरं एजंतं संजयं पेच्छइ । वोलीणे पुणो वि वासइ-सयसहस्सं गयं । तेण सेणावइणा गंतूण पलोइओ पुच्छिओ य । अभए दिन्ने कहियं-अस्थि
कंबलो, गणियाए नेमि । मुक्को, गओ, तओ तीसे दिनो। ताए चंदेणियाए छूढो । सो वारेइ-मा विणासेहिं । सा भणइXI'तुमं एयं सोयसि, अप्पयं न सोयसि, तुम पि एरिसो चेव होहिसि' त्ति उवसामिओ । कहं ?- "सीलु सुनिम्मलु दीह
१ गृहस्रोतसि। २ "शीलं सुनिर्मलं दीर्वकालं तरुणत्वे पालितं, ध्यानाऽध्ययनाभ्यां पापपङ्कः तपश्चरणाभ्यां क्षालितः । इति हालाहलविषसशी विषयाऽऽशां निवारय, उज्ज्वलवर्ण सुवर्ण ध्मातं मा फूत्कृतेन हारय ॥ १॥ अभ्यस्तं धीर! त्वया ज्ञानं बरं भावनितो मुनिगुणानां गणः । तस्मात् संप्रति उपशमे धर मनः, आपतितं त्वरितं जरामरणम् ॥२॥"
उ० अ०६