________________
श्रीउत्तरा-IXI पहट्ठमणो भणइ-कोडि पि देमि, गिण्हसु अजो! । इयरेण भणियं-पजत्तं अत्थेण, परिचत्तो मए घरवासो, ता तुम्भे अष्टम ध्ययनसूत्रे वि-"अत्थु असारउ अथिरु बंधु तणु रोगकिलंतउ, आवइ जर वेरग्गु धरह जमु एइ तुरंतउ । णत्थि सोक्खु संसारि
किंकापिलीयश्रीनेमिच- पि जिणधम्मि पयट्टह, पंचह दिवसह रेसि राय ! मं पाविहिं वट्टह ॥१॥" एवमाइ उवइसिऊणं धम्मलाभिऊण निग्गओ, मध्ययनम्। न्द्रीया विहरइ पंचसमिओ तिगुत्तो घोरतवो उग्गबंभचेरवासी निम्ममो निरहंकारो अक्खलियपंचमहत्वयधरो । छम्मासपरि
कपिलमुनेः सुखबोधा- यायस्स य उत्पन्नं केवलं नाणं । इओ य रायगिहस्स णयरस्स अंतरा अट्ठारसजोयणाए अडवीए बलभद्दपामोक्खा
केवलोत्पख्या लघु- इक्कडदासा नाम पंचचोरसया अच्छंति । नाणेण जाणियं-जहा ते संबुझिस्संति । तओ पट्टिओ संपत्तो य तं पएसं।
त्तिः । वृत्तिः । साहिएण य दिट्ठो को वि एई' त्ति । आसन्नीहूओ नाओ जहा-समणगो त्ति, अम्हे परिभविउं आगच्छइ । रोसेण गहिओ
सेणावइसमीवं नीओ। तेण भणियं-खेल्लामो एएणं ति। तेहिं भन्नइ-नच्चसु समणग त्ति । सो भणइ-वायंतओ ॥१२५॥
नत्थि । ताहे ताणि पंच वि चोरसयाणि तालं कुटुंति । सो वि गायइ धुवर्ग–अधुवे असासयम्मी, संसारम्मी दुक्खपउराए । किं नाम हुज तं कम्मयं ?, जेणाहं दुग्गइं न गच्छेज्जा ॥१॥" एवं सवत्थ सिलोगंतरे धुवगं गायइ 'अधुवेत्यादि । तत्थ केइ पढमसिलोगे संबुद्धा, केइ बीए, एवं जाव पंच वि सया संबुद्धा पवइय त्ति । इत्यमिहितः सम्प्रदायः ॥ साम्प्रतं सूत्रमनुस्रियते
अधुवे असासयम्मी, संसारम्मी दुक्खपउराए। किं नाम होज तं कम्मयं, जेणाहं दोग्गई न गच्छेज्जा ॥१॥
al॥१२५॥ "अर्थोऽसारोऽस्थिरो बन्धुस्तनु रोगक्लान्तं, आयाति जरा वैराग्यं धर यम आयाति स्वरितम् । नास्ति सुखं संसारे किमपि जिनधर्म प्रवर्तस्त्र, पञ्चभ्यो दिवसेभ्यः रेसि राजन् ! मा पापेषु वर्तस्व ॥१॥"