SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ व्याख्या-स हि भगवान् कपिलनामा स्वयंबुद्धश्चौरसङ्घातसम्बोधनाये धुवक सङ्गीतवान् । तत्र ध्रुवः-य एका-1 स्वयंबुद्धेन स्पदप्रतिबद्धो न तथा अघुवः तस्मिन् , संसार इति सम्बन्धः। भ्रमन्ति ह्यत्र सर्वेषु स्थानेषु जन्तवः । उक्तश्च-"रङ्ग-all कपिलकेव भूमिर्न सा काचि-च्छद्धा जगति विद्यते । विचित्रः कर्मनेपथ्यैर्यत्र सत्वैनं नाटितम् ॥१॥” इति । 'अशाश्वते' अनिये लिना चौर|अशाश्वतं हि सकलमिह राज्यादि । तथा च हारिलवाचक:-"चलं राज्यैश्वर्य धनकनकसारः परिजनो, नृपाद्वा वाल्लभ्यं समूहस्य चलममरसौख्यं च विपुलम् । चलं रूपाऽऽरोग्य चलमिह वरं जीवितमिदं, जनो दृष्टो यो वै जनयति सुखं सोऽपि चपलः सम्बोध॥१॥" 'संसारे' भवे प्रचुराण्येव प्रचुरकाणि-प्रभूतानि दुःखानि शारीरमानसानि यत्र स तथा, प्राकृतत्वाञ्चैवं निर्देशः करणम् । सूत्रे । 'किमिति प्रश्ने, 'नामेति वाक्यालवारे, 'भवेत्' स्यात् तत् कर्मैव 'कर्मकम्' अनुष्ठानं येन' कर्मणा हेतुभूतेन 'अहमि ति आत्मनिर्देशः 'दुर्गति नरकादिकां न "गच्छेज्ज" त्ति 'न गच्छेयम् न यायाम् । अत्र तस्य भगवतः संशयाभावेऽपि दुर्गतिगमनाभावेऽपि च प्रतिबोध्यपूर्वसङ्गतिकापेक्षमित्थमभिधानमिति सूत्रार्थः॥१॥ एवं च भगवतोद्गीते तेऽप्येनमेव ध्रुवकं गायन्ति, तालच कुट्टयन्ति, तैश्च प्रत्युद्गीते भगवानाह विजहित्तु पुषसंजोयं, ण सिणेहं कहिंचि कुवेजा। असिणेह सिणेहकरेहिं, दोसपओसेहिं मुच्चए भिक्खू ॥२॥ व्याख्या-विहाय' परित्यज्य पूर्वैः-पूर्वपरिचितैर्मातृपित्रादिभिः उपलक्षणत्वादन्यैश्च वजनधनादिभिः संयोगःसम्बन्धः पूर्वसंयोगस्तं न 'स्नेहम्' अभिष्वङ्ग 'क्वचित्' बाह्येऽभ्यन्तरे वा वस्तुनि 'कुर्वीत' कुर्यात् । तथा च को गुणः ? इत्याह-'अस्नेहः' प्रतिबन्धरहितःप्राकृतत्वाद् विसर्जनीयलोपः, 'नेहकरेष्वपि' स्नेहकरणशीलेष्वपि पुत्रकलत्रादिषु आस्ता ध्रुवकलक्षणञ्चदम्-यद्गीयते पूर्वमेव, पुनः पुनः सर्वकाव्यबन्धेषु । ध्रुवकमिति तदिह त्रिविधं, षट्पदं चतुष्पदं द्विपदं च ॥१॥
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy