SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ आहच्च सवणं लद्धुं, सद्धा परमदुल्लहा । सोचा नेयाज्यं मग्गं, बहवे परिभस्सई ॥ ९ ॥ व्याख्या—“आहच्चे”ति कदाचित् 'श्रवणं' प्रक्रमाद् धर्म्मस्याऽऽकर्णनम्, उपलक्षणत्वाद् मनुष्यत्वं च, अपिशब्दस्य गम्यमानत्वात् ' लब्ध्वाऽपि' अवाप्यापि 'श्रद्धा' रुचिरूपा प्रक्रमाद् धर्मविषययैव 'परमदुर्लभा' अतिशयदुरापा । कुतः परमदुर्लभत्वमस्याः ? इत्याह- 'श्रुत्वा' आकर्ण्य 'नैयायिकं' न्यायोपपन्नं 'मार्ग' सम्यग्दर्शनाद्यात्मकं मुक्तिपथं 'बहव:' नैक एव, "परिभस्सइ" त्ति 'परिभ्रश्यन्ति' च्यवन्ते प्रक्रमात् नैयायिकमार्गादेव । यथा जमालिप्रभृतयः । यच्च प्राप्तमप्यपैति तचिन्तामणिवत् परमदुर्लभमेव इति भावः ॥ ९ ॥ के च ते जमालिप्रभृतयः ? तद्वक्तव्यतामेवाह — बहुरय जमालिपभवा, जीवपएसा य ती गुत्ताओ । अवत्ताऽऽसाढाओ, सामुच्छेयाऽऽसमिताओ ॥ १ ॥ गंगाओ दो किरिया, छैलुगा तेरासियाणमुप्पत्ती । थेरा य गोट्ठमाहिल, पुट्ठमबद्धं परूवंति ॥ २ ॥ तत्थ जमाली चोद्दसहिं वासेहिं सामिणो नाणुप्पत्तीए पढमनिण्हवो जाओ | तंजहा—तेणं कालेणं तेणं समएणं कुंडपुरं नयरं । तत्थ सामिस्स जेट्ठा भगिणी सुदंसणा नाम । तीए पुत्तो जमाली । सो सामिस्स मूले पवइओ पंचहिं सएहिं समं । तस्स य भज्जा सामिणो धूया अणुज्जंगी नाम, बीयं नामं पियदंसणा । सावि तमणुपवइया सहस्सपरिवारा । तहा भणियवं जहा पन्नत्तीए । एक्कारस अंगा अहीया । सामा अणणुन्नाओ सावत्थिं गओ पंचसयपरिवारो । तत्थ तेंदुगे उज्जाणे कोट्ठगे चेइए समोसढो । तत्थ से अंतपंतेहिं दाहजरो उप्पन्नो, न तरइ बइट्ठओ अच्छिउं । ताहे सो समणे भणइ - मम संथारगं करेह । तेहिं काउमारद्धो । पुणो भणइ – कओ श्रद्धायाः परमदुर्लभत्वम् ।
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy