SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः तृतीयं चतुरङ्गीयाध्ययनम्। ॥६८॥ श्रुतेर्दुल्लभत्वम् । व्याख्या-'कर्मणां' मनुजगतिविबन्धकानाम् अनन्तानुबन्ध्यादीनां 'तुः' पूर्वस्माद्विशेषद्योतकः "पहाणाए" त्ति | प्रहाण्या-अपगमेन, कथं प्रहाणिः ? इत्याह-'आनुपूर्व्या क्रमेण न तु झगित्येव । तयापि "कयाइ उ" त्ति तुशब्द | एवकारार्थे कदाचिदेव न सर्वदा 'जीवाः' प्राणिनः 'शुद्धिं क्लिष्टकर्मविगमात्मिकाम् 'अनुप्राप्ताः' सम्प्राप्ताः 'आददते' स्वीकुर्वन्ति 'मनुष्यतां' मनुजत्वम् , विशिष्टशुद्धिनिबन्धनैः तनुकषायत्वादिभिरेव तदायुर्बन्धात् । उक्तञ्च-"पर्यईए तणुकसाओ, दाणरओ सीलसंजमविहूणो । मज्झिमगुणेहिं जुत्तो, मणुयाउं बंधए जीवो ॥१॥” इति सूत्रार्थः ॥७॥ एवं मानुष्यं दुर्लभमुक्तं । साम्प्रतं श्रुतिदुर्लभतामाह माणुस्सं विग्गहं लर्बु, सुई धम्मस्स दुल्लहा । जं सोचा पडिवजंति, तवं खंतिमहिंसयं ॥८॥ व्याख्या-"माणुस्सं" ति सूत्रत्वात् मानुष्यक-मनुष्यसम्बन्धिनं 'विग्रह' औदारिकशरीरं लब्ध्वाऽपि, अपेर्गम्यमानत्वात् , 'श्रुतिः' श्रवणं 'धर्मस्य'-'दुर्गतिप्रसृतान् जीवान् , यस्माद्धारयते ततः । धत्ते चैतान शुभे स्थाने, तस्माद्धर्म इति स्मृतः ॥१॥' इत्यन्वर्थनाम्नः 'दुर्लभा' दुःप्रापा प्रागुक्ताऽऽलस्यादिहेतुतः। स च-'मृद्वी शय्या प्रातरुत्थाय पेया, भक्तं मध्ये पानकं चापराहे । द्राक्षा खण्डं शर्करा चार्द्धरात्रे, मोक्षश्चान्ते शाक्यपुत्रेण दृष्टः॥१॥' इत्यादिः सुगतादिकल्पितोऽपि स्याद् अतस्तदपोहायाऽऽह-'य' धर्म श्रुत्वा 'प्रतिपद्यन्ते' अङ्गीकुर्वन्ति 'तपः' अनशनादि द्वादशविधं, 'क्षान्ति' क्रोध|जयलक्षणां मानादिजयोपलक्षणं चैषा, 'अहिंस्रताम्' अहिंसनशीलताम् , अनेन प्रथमव्रतमुक्तम् । शेषव्रतोपलक्षणमेतत्, एतद्वृतितुल्यानि हि शेषव्रतानि । एवं च तपसः क्षान्त्यादिचतुष्टयस्य महाव्रतपञ्चकस्य चाभिधानाद् दशविधस्यापि धर्म| स्याभिधानमिति सूत्रार्थः ॥ ८॥ श्रुत्यवाप्तावपि श्रद्धादुर्लभतामाह १ "प्रकृत्या तनुरूषायो, दानरतः शीलसंयमविहीनः । मध्यमगुणैर्युक्तो, मनुजायुर्बधाति जीवः ॥१॥" ॥६८॥
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy