SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ तृतीयं श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः AL ॥६९॥ कजइ वा ? । ते भणंति-न कओ, अन्ज वि कज्जइ । ताहे तस्स चिंता जाया-जण्णं समणे भगवं एवमाइक्खइ"चलमाणे चलिए जाव निजरिजमाणे निजिन्ने” तन्नं मिच्छा, पुणो इमं पञ्चक्खमेव दीसइ-सेज्जासंथारगे कजमाणे अकडे, संथरिजमाणे असंथरिए, जम्हा णं एवं तम्हा चलमाणे वि अचलिए जाव निजरिजमाणे वि अणिजिन्ने । एवं संपेहेइ, एवं संपेहित्ता निग्गंथे सद्दावेइ, सद्दावित्ता एवं वयासी-जण्णं समणे महावीरे एवमाइक्खइ-"चलमाणे चलिए जाव निजरिजमाणे निजरिए" तं गं मिच्छा, इमं पच्चक्खमेव दीसइ-सेज्जासंथारगे कजमाणे अकडे जाव अणिजिन्ने । तए णं जमालिस्स एवमाइक्खमाणस्स जाव परूवेमाणस्स अत्थेगइया निग्गंथा एयमद्वं सद्दहति अत्थेगइया नो सद्दहति । जे णं सद्दहति ते णं जमालिं चेव अणगारं उवसंपज्जित्ताणं विहरंति । तत्थ णं जे न सद्दहति ते तं हेउदिटुंतेहिं पडिबोहिंति । जाहे न ठाइ ताहे निग्गंथा जमालिस्स अंतियाओ जहा पन्नत्तीए जाव सामि उवसंपज्जित्ताणं विहरति । सा वि य णं पियदंसणा ढंकस्स कुंभगारस्स घरे ठिया सा आगया वंदिया। ताहे तं पि पनवेइ। सा वि विपडिवन्ना तस्स नेहाणुरागेण । पच्छा आगया अजाणं परिकहेइ । तं च ढंकं भणइ । सो जाणइ-जहा एस विपडिवन्ना नाहच्चतेणं । ताहे सो भणइ-अहं न याणामि एवं विसेसं । तओ तीसे अन्नया कयाइ सज्झायपोरिसिं करितीए तेणं भायणाणि उधत्तंतेणं तत्तोहुत्तो इंगालो छूढो, जहा तीसे संघाडी एगदेसम्मि दवा। सा भणइ-इमा | अज्ज ! संघाडी दुद्धा । ताहे सो भणइ-तुब्भे चेव पन्नवेह-जहा डज्झमाणे अडज्झे, केण तुम संघाडी दड़ा ?, जओ। उज्जसुयणयमयाओ वीरजिणिंदवयणावलंबीणं जुन्नेजा 'डज्झमाणं दटुं' वोत्तुं न तुझं ति । तओ 'तह' त्ति पडिसुणेइइच्छामो अजो! सम्म पडिचोयणा । ताहे सा गंतूण जमालिं पन्नवेइ । सो जाहे न गिण्हइ ताहे सहस्सपरिवारा सेसा साहू य सामि उवसंपज्जित्ताणं विहरंति । इमो वि लहुं चेव गओ चंपं नयरिं । सामिस्स अदूरसामंते ठिच्चा सार्मि चतुरङ्गीयाऽध्ययनम् । प्रथमनिहवः, अनेकसमयेवेव क्रियानिष्पत्तिवादी जमालि। AN
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy