SearchBrowseAboutContactDonate
Page Preview
Page 611
Loading...
Download File
Download File
Page Text
________________ त्रयोविंश केशि श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृत्तिः । साह गोयम! पन्ना ते, छिन्नो मे संसओ इमो। अन्नोऽवि संसओ मज्झं,तं मे कह सुगोयमा !॥४९॥ संपजालिया घोरा, अग्गी चिट्ठई गोयमा ! जे डहंति सरीरत्था, कहं विज्झाविया तु मे ॥५०॥ महामेहप्पसूयाओ, गिज्झ वारि जलुत्तमं । सिंचामि सययं ते उ, सित्ता नो व ड हंति मे ॥५१॥ अग्गी य इति के वुत्ता ?, केसी गोयममबवी । ततो केसिं बुवंतं तु, गोयमो इणमबवी ॥५२॥ कसाया अग्गिणो वुत्ता, सुयसीलतवो जलं। सुयधाराभिहता संता, भिन्ना हुन डहंति मे ॥५३॥ ___ व्याख्या-स्पष्टम् । नवरम्-"अग्गि” त्ति अग्नयो ये दहन्तीव दहन्ति ॥ महामेघप्रसूता त् श्रोतस इति गम्यते, | "गिज्झ"त्ति गृहीत्वा "ते उ" ति तुशब्दो भिन्नक्रमः, 'तान्' अग्नीन् सिक्तांस्तु "नो व” त्ति नैव दहन्ति "मे" त्ति माम् ॥ "अग्गी ये"त्यादि अग्निप्रश्नो महामेघादिप्रश्नोपलक्षणम् ॥ श्रुतं च-उपचारात् कषायोपशमहेतवः श्रुतान्तर्गतोपदेशाः शीलं च-महाव्रतरूपं तपश्च-प्रतीतं श्रुतशीलतप इति समाहारः, 'जलं वारि, उपलक्षणत्वाच्चाऽस्य महामेघः सर्वजगदानन्दकतया तीर्थकृत, श्रोतश्च तत उत्पन्न आगमः, उक्तमेवार्थ सविशेषमुपसंहरन्नाह-श्रुतस्य उपलक्षत्वात् शीलतपसोश्च धारा इव धाराः-तत्परिभावनादिरूपास्ताभिरभिहताः सन्तः प्रक्रमादुक्तरूपा अग्नयः ‘भिन्नाः' विदारि| तास्तभिघातेन लवमात्रीकृता इत्यर्थः, 'हु' पूरणे इति सूत्रपञ्चकार्थः ॥ ४९-५०-५१-५२-५३ ॥ साहगोयम! पन्नाते, छिन्नो मे संसओइमो। अन्नोऽविसंसओ मज्झं,तं मे कहसु गोयमा!॥५४॥ अयं साहसिओ भीमो, दुदृस्सो परिधावई । जंसि गोयम! आरूढो, कहं तेण न हीरसी?॥ ५५॥ पहावंतं निगिण्हामि, सुयरस्सीसमाहियं । न मे गच्छइ उम्मग्गं, मग्गं च पडिवजइ ॥ ५६ ॥ अस्से य इति के वुत्ते ?, केसी गोयममबवी । तओ केसिं बुवंतं तु, गोयमो इणमबवी ॥ ५७ ॥ गौतमीयाख्यमध्ययनम् । केशिगौतमयोः प्रो. त्तराणि । ॥२९९॥ ॥२९९॥
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy