________________
केशिगौतमयोः प्रश्नोत्तराणि।
मणो साहसिओ भीमो, दुट्ठस्सो परिधावई । तं सम्मं तु निगिण्हामि, धम्मसिक्खाए कंथगं॥५८॥
व्याख्या-'अयं' प्रत्यक्षः सहसा-असमीक्ष्य प्रवर्त्तत इति साहसिकः, "जंसि" त्ति यस्मिन् ॥ 'प्रधावन्तम्' उन्मा-1 |र्गाभिमुखं गच्छन्तं निगृह्णामि, 'श्रुतरश्मिसमाहितम् आगमवलगानिबद्धम् ।। 'धर्मशिक्षाये' धर्माभ्यासनिमित्तं 'कन्थकः' जात्याश्वः, ततश्च कन्थकमिव कन्थकम् , किमुक्तं भवति?-दुष्टाश्वोऽपि निग्रहणयोग्यः कन्थकप्राय एव । शेषं स्पष्टमिति सूत्रपञ्चकार्थः ॥ ५४-५५-५६-५७-५८ ॥ साह गोयम! पन्नाते,छिन्नो मे संसओइमो। अन्नोऽविसंसओमज्झं,तं मे कहसुगोयमा!॥५९॥ कुप्पहा बहवे लोए, जेसिं नासंति जंतवो। अद्धाणे कह वहतो, तं न नाससि गोयमा!?॥६०॥ जे य मग्गेण गच्छंति, जे य उम्मग्गपट्ठिया।ते सच्चे विदिता मज्झं, तोन नस्सामहं मुणी! ॥६॥ मग्गे य इति के वुत्ते?, केसी गोयममबवी । तओ केसिं बुवंतं तु, गोयमो इणमब्बवी ॥ १२॥ कुप्पवयणपासंडी, सच्चे उम्मग्गपट्ठिया। सम्मग्गं तु जिणक्खायं, एस मग्गे हि उत्तमे ॥ ६३॥ ___ व्याख्या-स्पष्टमेव । नवरम्-"मग्गे य" त्ति 'मार्गः' सन्मार्गः उपलक्षणत्वात् कुमार्गश्च ॥ते कुप्रवचनपाखण्डिनः सर्वे उन्मार्गप्रस्थिताः, अनेन च कुप्रवचनानि कुपथा इत्युक्तं भवति । 'सन्मार्ग तु' सत्पथं पुनर्जानीयादिति शेषः, जिनाख्यातम् , कुतः ? इत्याह-एष मार्गः 'ही'ति यस्मात् 'उत्तमः' अन्यमार्गेभ्यः प्रधान इति सूत्रपञ्चकार्थः ॥५९-६०-६१-६२-६३ ।। साहु गोयम ! पन्ना ते, छिन्नो मे संसओइमो। अन्नोऽवि संसओ मज्झं,तं मे कहसु गोयमा!॥६४॥ महाउदगवेगेणं, वुज्झमाणाण पाणिणं । सरणं गई पइट्ठा च, दीवं कं मन्नसी? मुणी!॥६५॥ अत्थि एगो महादीवो, वारिमज्झे महालओ। महाउद्गवेगस्स, गई तत्थ न विजई॥६६॥
KEXXXXXXXXXXXX