________________
श्रीउत्तराध्ययनसूत्रे
श्रीनेमिच
न्द्रीया सुखबोधा
ख्या लघुवृत्तिः ।
॥ ३०० ॥
दीवे य इति के कुत्ते ?, केसी गोयममनवी । तओ केसिं बुवंतं तु, गोयमो इणमवी ॥ ६७ ॥ जरामरणवेगेणं, बुज्झमाणाण पाणिणं । धम्मो दीवो पइट्टा य, गई सरणमुत्तमं ॥ ६८ ॥ व्याख्या - स्पष्टमेव । नवरम् — 'शरणं' तन्निवारणक्षमम्, अत एव गम्यमानत्वाद् गतिम् तत एव " पइट्ठा य" त्ति 'प्रतिष्ठां ' स्थिरावस्थान हेतुं, 'च: ' समुच्चये ॥ “दीवे य" त्ति द्वीपप्रश्न उदकवेगप्रश्नोपलक्षणम्, "जरामरणवेगेणं” ति | जरामरणे एव वेगः - रयः प्रक्रमाद् उदकस्य तेनेति सूत्रपञ्चकार्थः ॥ ६४-६५-६६-६७-६८ ॥
| साहु गोयम ! पन्ना ते, छिन्नो मे संसओ इमो । अन्नोऽवि संसओ मज्झं, तं मे कहसु गोयमा ! ॥ ६९ ॥ अन्नवंसि महोहंसि, नावा विपरिधावई । जंसि गोयममारूढो, कहं पारं गमिस्ससी ? ॥ ७० ॥ जाउ अस्साविणी नावा, न सा पारस्स गामिणी । जा निरस्साविणी नावा, सा उ पारस्स गामिणी ७१ नावा य इति का वृत्ता ?, केसी गोयममववी । तओ केसिं वुक्तं तु, गोयमो इणमढवी ॥ ७२ ॥ सरीरमाहु नाव त्ति, जीवो बुच्चइ नाविओ । संसारो अन्नवो वृत्तो, जं तरंति महेसिणो ॥ ७३ ॥
व्याख्या – स्पष्टम् । नवरम् - 'अर्णवे' समुद्रे 'महौघे' बृहज्जलप्रवाहे नौः 'विपरिधावति' विशेषेण परिव्रजति "जंसि" |त्ति यस्यां गौतम ! त्वमारूढः ॥ “जा उ" त्ति या 'तुः' पूरणे, 'आश्राविणी' जलसङ्ग्राहिणी, या पुनः तुशब्दस्य पुनरर्थ| स्येह सम्बन्धात् "निरस्साविणि” ति निष्क्रान्ता आश्राविभ्यः - प्रक्रमात् सन्धिभ्यो निराश्राविणी सा पारस्य गामिनी । | ततोऽहं निराश्राविणीमारूढः, अतः पारगामी भविष्यामीति भावः ॥ " नावे" त्यादि अत्र नौः तरितृतार्योपलक्षणम्, अत एवोत्तरमाह - 'शरीरे 'त्यादि । सूत्रपञ्चकार्थः ॥ ६९-७०-७१-७२-७३ ॥
साहु गोयम ! पन्ना ते, छिन्नो मे संसओ इमो । अन्नोऽवि संसओ मज्झं, तं मे कहसु गोयमा ! ॥ ७४ ॥
त्रयोविंशं
केशि
गौतमी
याख्यम
ध्ययनम् ।
केशिगौतमयोः प्रश्नो
उत्तराणि ।
॥३०० ॥