SearchBrowseAboutContactDonate
Page Preview
Page 610
Loading...
Download File
Download File
Page Text
________________ पासा य इइ के वुत्ता ?, केसी गोयममबवी । केसि एवं बुवंतं तु, गोयमो इणमबवी ॥४२॥ केशिगौतरागदोसादओ तिवा, नेहपासा भयंकरा । ते छिंदित्तु जहानायं, विहरामि जहक्कम ॥४३॥Xमयोः प्रमो व्याख्या स्पष्टमेव । नवरम्-'लघुभूतः' वायुभूतो लघुभूत इव लघुभूतः, सर्वत्राऽप्रतिबद्धत्वात् ॥ 'ते' इति शत्तराणि । तान् “सबसो" त्ति सूत्रत्वात् सर्वान् 'छित्त्वा' त्रोटयित्वा 'निहत्य' पुनर्बन्धाभावेन विनाश्य, कथम् ? 'उपायतः' सद्भतभावनाभ्यासरूपात् ॥ रागद्वेषादयः, आदिशब्दाद् मोहपरिग्रहः, 'तीब्राः' गाढाः, तथा "नेह" त्ति स्नेहा:-पुत्रादिसम्बन्धाः पाशा इव पाशाः 'यथाक्रम' क्रमः-यतिविहित आचारस्तदनतिक्रमेणेति सूत्रपञ्चकार्थः ॥३९-४०-४१-४२-४॥ साहु गोयम! पन्ना ते, छिन्नो मे संसओइमो। अन्नोऽवि संसओमझं, तं मे कहसु गोयमा!॥४४॥ अंतोहिययसंभूता, या चिट्ठई गोयमा!। फलेइ विसभक्खीणं, सा उ उद्धरिया कहं ?॥४५॥ |तं लयं सबसो छित्ता, उद्धरित्ता समूलियं । विहरामि जहानायं, मुक्को मि विसभक्खणा ॥ ४६॥ |लया य इति का वुत्ता ?, केसी गोयममबवी । केसिमेवं बुवंतं तु, गोयमो इणमबची ॥४७॥ भवतण्हा लया वुत्ता, भीमा भीमफलोदया। तमुच्छित्तु जहानायं, विहरामि महामुणी ॥४८॥ _व्याख्या-पष्टम् । नवरम्-"अंतोहिययसंभूय" त्ति हृदयान्तः सम्भूता। "विसभक्खीणं" ति आर्षत्वाद् विषवद्भक्ष्यन्ते इति 'विषभक्ष्याणि' पर्यन्तदारुणतया विपोपमानि फलानीति गम्यते । 'सा तु' सा पुनः ॥ "सबसो" त्ति सर्वां | 'समूलिका रागद्वेषादिमूलयुक्ताम् । मुक्तोऽस्मि “विसभक्खण" ति विषभक्षणात्' विषफलाभ्यवहारोपमात् क्लिष्टकर्मणः।। भवे तृष्णा-लोभो भवतृष्णा 'भीमा' भयदा वरूपतः, भीमा-दुःखहेतुतया फलानाम् अर्थात् क्लिष्टकर्मणामुदयःविपाको यस्याः सा तथा, शेषमुपसंहाराभिधायीति सूत्रपञ्चकार्थः ॥ ४४-४५-४६-४७-४८ ॥
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy