________________
रयणी । तओ वट्टाओ ओसरिऊण वडपायवहेहओ पसुत्ता । पञ्चूसे पुणो पत्थिया, मज्झण्हे तहेव थक्का, तहेव मुक्त टक्केण, न दिन्नं एयस्स । जाव तइयदियहे चिंतियं मूलदेवेण-नित्थिन्नप्पाया अडवी, ता अज अवस्सं मम दाही एस । जाव तत्थ वि न दिन्नं । नित्थिन्ना य तेहिं अडवी । जायाओ दोण्ह वि अन्नन्नवट्टाओ। तओ भट्टेण भणियं-भो! तुज्झ एसा वट्टा ममं पुण एसा, ता वच्च तुम एयाए । मूलदेवेण भणियं-भो भट्ट ! आगओ अहं तुज्झ प्पभावेणं, तामझ मूलदेवो नाम, जइ कयाइ किं पि पओयणं मे सिज्झइ ताआगच्छेज वेन्नायडे, किं च तुज्झ नाम ? । टक्केण भणियं-सद्भडो, जणकयावडकेण य निग्धिणसम्मो नाम । तओ पत्थिओ भट्टो सग्गाम । मूलदेवो वि विनायडसम्मुहं ति । |अंतराले य दिटुं वसिमं । तत्थ पविट्ठो भिक्खानिमित्तं । हिंडियं असेसं गाम । लद्धा कुम्मासा, न किंपि अन्नं । गओ |जलासयाभिमुहं । एत्थंतरम्मि य तवसुसियदेहो महाणुभावो महातवस्सी मासोपवासपारणयनिमित्तं दिट्ठो पविसमाणो । तं |च पेच्छिय हरिसवसुभिन्नपुलएण चिंतियं च मूलदेवेण-अहो ! धन्नो कयत्थो अहं, जस्स इमम्मि काले एस महातवस्सी दसणपहमागओ, ता अवस्सं भवियत्वं मम कल्लाणेण । अवि य-मरुत्थलीए जह कप्परक्खो, दरिद्दगेहे जह हेमबुट्टी। मायंगगेहे जह हत्थिराया, मुणी महप्पा तह एत्थ एसो॥१॥ किञ्च-दसणनाणविसुद्धं, पंचमहत्वयसमाहियं धीरं । खंती-मद्दव-अजव-जुत्तं मुत्तिप्पहाणं च ॥ २॥ सज्झायज्झाणतवोवहाणनिरयं विसुद्धलेसागं । पंचसमियं तिगुत्तं, अकिंचणं चत्तगिहिसंगं ॥३॥ सुपत्तं एस साहू । ता-एरिसपत्तसुखित्तं, विसुद्धसद्धाजलेण संसित्तं । निहियं तु दधसस्सं, इहपरलोए अणंतफलं ॥४॥ ता एत्थ कालोचिया देमि एयरस चेव कुम्मासा, जओ अदायगो एस गामो, एसो
य महप्पा कइवयघरेसु दरिसावं दाऊण पडिनियत्तइ, अहं पुण दो तिन्नि वारे हिंडामि तो पुणो लभिस्सं, आसन्नो अवरो X बितिओ गामो ता पयच्छामि सबै इमे त्ति । पणमिऊण तओ समप्पिया भगवओ कुम्मासा । साहुणा वि तस्स परि