________________
तृतीयं
श्रीउत्तरा- णामपयरिसं मुणंतेण दवाइसुद्धिं च वियाणिऊण-'धम्मसील! थोवे देजह' त्ति भणिऊण धरियं पत्तगं। दिन्ना य तेण पवड-| ध्ययनसूत्रे माणाऽऽसएण, भणियं च तेण-"धन्नाणं खु नराणं, कुम्मासा होंति साहुपारणए।" एत्थंतरम्मि गयणंतरगयाए रिसिभत्ताए Xचतुरङ्गीयाश्रीनैमिच- मूलदेवभत्तिरंजियाए भणियं देवयाए-पुत्त ! मूलदेव ! सुंदरमणुचिट्ठियं तुमे, ता एयाए गाहाए पच्छद्धेण मग्गह जं ध्ययनम् । न्द्रीयवृत्तिः रोयए जेण संपाडेमि सछ । मूलदेवेण भणियं-"गणियं च देवदत्तं, दंतिसहस्संच रज्जं च ॥१॥" देवयाए भणियं-पुत्त!
खने ॥६३॥ निच्चिंतो विहरसु, अवस्सं रिसिचलणाणुभावेण अइरेण चेव संपजिस्सइ एयं । मूलदेवेण भणियं-भयवइ ! एवमेयं ति ।
दृष्टान्तः। तओ वंदिय रिसिं पडिनियत्तो । रिसी वि गओ उजाणं । लद्धा अवरा भिक्खा मूलदेवेण । जेमिओ पत्थिओ य विनायडसम्मुहं । पत्तो य कमेणं, तत्थ । पसुत्तो रयणीए बाहिं पहियसालाए । दिट्ठो य चरिमजामे सुमिणओ-पडिपुन्नमंडलो
निम्मलपहो मयंको उयरम्मि पविट्ठो' । अन्नेण वि कप्पडिएण सो चेव दिहो । कहिओ तेण कप्पडियाणं । तत्थेगेण भणियंKलभिहिसि तुम अज्ज घयगुलसंपुन्नं महंत रोट्टगं । 'ण याणंति एए सुमिणस्स परमत्थं' ति न कहियं मूलदेवेण । लद्धो
कप्पडिएण भिक्खागएण घरछायणियाए जहोवइट्ठो रोट्टगो । तुट्ठोय एसो। निवेइओ य कप्पडियाणं । मूलदेवो वि गओ एगमारामं । आवजिओ तत्थ कुसुमोच्चयसाहज्जेण मालागारो । दिन्नाइं तेण पुप्फफलाई । ताई घेत्तुं सुइभूओ गओ सुमिणयसत्थपाढगस्स गेहं । कओ तस्स पणामो । पुच्छिया खेमारोगवत्ता । तेण वि संभासिओ सबहुमाणं, पुच्छिओ पओयणं । मूलदेवेण जोडिऊण करजुयलं कहिओ सुविणगवइयरो । उवज्झाएण वि भणियं सहरिसेणं-कहिस्सामि सुहमुहुत्ते सुविणयफलं, अज्ज ताव अतिही होसु अम्हाणं । पडिवन्नं च मूलदेवेणं । ण्हाओ जिमिओ य विभूइए । भुत्तुत्तरे य भणिओ उवज्झाएण-पुत्त! पत्तवरा मे एसा कन्नगा, ता परिणेसु ममोवरोहेण एयं तुमं ति । मूलदेवेण भणियं| ताय ! कहं अन्नायकुलसीलं जामाउयं करेसि ? । उवज्झाएण भणियं-पुत्त ! आयारेण चेव नजइ अकहियं पि कुलं ।