________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधा
ख्या लघुवृतिः ।
॥ २७३ ॥
BXQXCXX
अथ एकविंशं समुद्रपालीयाख्यमध्ययनम् ।
व्याख्यातं विंशतितममध्ययनम् । अधुनैकविंशं समुद्रपालीयनामकमारभ्यते, अस्य चायमभिसम्बन्धः -- 'अनन्त - राध्ययनेऽनाथत्वमनेकधोक्तम्, इह तु तदालोचनाद् विविक्तचर्ययैव चरितव्यमित्यभिप्रायेण सैवोच्यते ' इत्यनेन सम्बन्धेनायातस्यास्याऽऽदिसूत्रम् -
CHOKS
चंपाए पालिए नामं, सावए आसि वाणिए । महावीरस्स भगवओ, सीसे सो उ महप्पणो ॥ १ ॥ निग्गंथे पावयणे, सावए से विकोविए । पोएण ववहरंते, पिहुंडं नगरमागए ॥ २ ॥ पिहुंडे ववहरंतस्स, वाणिओ देह धूयरं । तं ससत्तं पइगेज्झ, सदेसमह पत्थिओ ॥ ३ ॥ अह पालियस्स घरणी, समुद्दम्मि पसवई । अह दारए तर्हि जाए, समुद्दपालि त्ति नामए ॥ ४ ॥ खेमेण आगए चंपं, सावए वाणिए घरं । संवढई घरे तस्स, दारए से सुहोइए ॥ ५ ॥ बावतारं कलाओ अ, सिक्खिए नीइकोविए । जोवणेण य संपन्ने, सुरूवे पियदंसणे ॥ ६ ॥ तस्स ववई भजं, पिया आणेइ रूविणिं । पासाए कीलए रम्मे, देवो दोगुंदगो जहा ॥ ७ ॥ अह अन्नया कयाई, पासायालोयणे ठिओ । वज्झमंडणसोभागं, वज्झं पासइ वज्झगं ॥ ८ ॥ तं पासिऊण संविग्गो, समुद्दपालो इमं बवी । अहो ! असुहाण कम्माणं, निज्जाणं पावगं इमं ॥९॥ संबुद्धो सो तहिं भयवं, परमं संवेगमागओ । आपुच्छऽम्मापियरो, पञ्चए अणगारियं ॥ १० ॥ व्याख्या - सुगमान्येव । नवरम् — “सीसे सो उ" त्ति शिष्यः स पुनः ॥ “निग्गंथे” त्ति नैर्मन्ध्ये "से विको विए" त्ति
'एकविंशं समुद्रपालीयाख्यम
ध्ययनम् ।
समुद्रपालस्य वक्तव्यता ।
॥ २७३ ॥