________________
अनाथिनिर्ग्रन्थस्य वक्तव्यता।
*OXOXOXOXOXOXOXOXOXOXOXOX
तं सि णाहो अणाहाणं, सबभूयाण संजया!। खामेमिते महाभाग!, इच्छामि अणुसासिउं॥५६॥ पुच्छिऊण मए तुभं, झाणविग्यो उ जो कओ। निमंतिया य भोगेहिं,तं सवं मरिसेहि मे ॥५७॥ | व्याख्या-सुगममेव । नवरम् -तुष्टश्चेति 'चः' पुनरर्थे भिन्नक्रमश्च, ततः श्रेणिकः पुनरिदमाह-'यथाभूतं' यथावस्थितम् ॥ "सुलद्धं खु” त्ति सुलब्धमेव 'लाभाः' वर्णरूपाद्यवाप्तिरूपाः 'यत्' यस्मात् “भे" भवन्तः ॥ "तं सी" ति | पूर्वार्द्धन पुनरुपबृंहणा कृता, उत्तरार्द्धन तु क्षामणोपसन्नते दर्शिते । इह तु 'ते' त्ति त्वाम् , "अणुसासिउँ” ति अनुशासयितुमात्मानं भवतेति गम्यते ॥ पुनः क्षामणामेव विशेषत आह-"पुच्छिऊणे"त्यादि, इति सूत्रचतुष्टयार्थः ॥ ५४.५५-५६-५७ ॥ सकलाध्ययनोपसंहारमाह
एवं थुणित्ताण स रायसीहो, अणगारसीहं परमाए भत्तिए।
सओरोहो य सपरियणो य, धम्माणुरत्तो विमलेण चेयसा ॥५८॥ ऊससियरोमकूवो, काऊण य पयाहिणं । अभिवंदिऊण सिरसा, अइयाओ नराहिवो।
इयरो वि गुणसमिद्धो, तिगुत्तिगुत्तो तिदंडविरओ य।
विहग इव विप्पमुको, विहरइ वसुहं विगयमोहो॥६०॥ त्ति बेमि ॥ व्याख्या-"सओरोहो" त्ति 'सावरोधः' सान्तःपुरः। "विमलेण" त्ति विगतमिथ्यात्वमलेन चेतसा उपलक्षितः ।। “अइयातो" त्ति 'अतियातः' गतः स्वस्थानमिति गम्यते ॥ इतरः' मुनिः सोऽपि । शेपं गतार्थमिति सूत्रत्रयार्थः ।। ५८-५९-६० ॥ इतिः' परिसमाप्तौ, ब्रवीमीति पूर्ववत् ॥ ॥ इति श्रीनेमिचन्द्रसूरिकृतायां उत्तराध्ययनसूत्रलघुटीकायां सुखबोधायां
महानिर्ग्रन्थीयाख्यं विंशतितममध्ययनं समाप्तम् ॥
XXXOXOXOXOXOXOXOXOXOX