________________
विंशतितम |महानिर्ग्रन्थीयाख्यमध्ययनम्।
अनाथिनिर्ग्रन्थस्य वक्तव्यता।
श्रीउत्तरा- शिक्षणं ज्ञानेन गुणेन च-प्रस्तावाद् विरतिरूपेणोपेतं मार्ग कुशीलानां हित्वा सर्व महानिर्ग्रन्थानां "वय" त्ति ब्रजेस्त्वं ध्ययनसूत्रे "पहेणं" ति पथेति सूत्रार्थः ॥ ५१॥ ततः किं फलम् ? इत्याहश्रीनेमिच
चरित्तमायारगुणन्निए तओ, अगुत्तरं संजम पालियाणं । न्द्रीया
निरासवे संखविआण कम्म, उवेइ ठाणं विउलुत्तमं धुवं ॥५२॥ सुखबोधा- व्याख्या-"चरित्तमायारगुणन्निय” त्ति मकारोऽलाक्षणिकः, चारित्राचारः-चारित्रसेवनं गुणः-ज्ञानरूपस्ताभ्यामख्या लघु-IIन्वितश्चारित्राचारगुणान्वितः, 'ततः' महानिर्ग्रन्थमार्गगमनात् 'अनुतरं' प्रधानं "संजम पालियाणं" ति 'संयम' यथावृत्तिः । ख्यातचारित्रात्मकं पालयित्वा निराश्रवः 'सङ्घपय्य' क्षयं नीत्वा कर्म उपैति स्थानम् , विपुलं च तद् अनन्तानामपि
तत्रावस्थितेः उत्तमं च प्रधानत्वाद् विपुलोत्तमं 'ध्रुवं नित्यं मुक्तिपदमित्यर्थ इति सूत्रार्थः ॥५२॥ सर्वोपसंहारमाह॥२७२॥
एवुग्गदंते वि महातवोधणे, महामुणी महापइण्णे महायसे ।
महानियंठिजमिणं महासुअं, से काहए मह्या वित्थरेणं ॥५३॥ व्याख्या-'एवम्' उक्तप्रकारेण "से काहइ" त्ति 'सः' मुनिः कथयतीति सम्बन्धः । उग्रः कर्मशत्रु प्रति, उग्रश्वासौ दान्तश्च उपदान्तः, 'अपिः' पूरणे, 'महाप्रतिज्ञः' दृढव्रताभ्युपगमः, अत एव महायशाः, महानिर्ग्रन्थेभ्यो हितं महानिर्ग्रन्थीयम् , 'इदम्' अनन्तरोक्तम् , शेषं स्पष्टमिति सूत्रार्थः ।। ५३ ॥ ततश्चतुट्ठो असेणिओ राया, इणमुदाहु कयंजली । अणाहतं जहाभूयं, सुह मे उवदंसियं ॥५४॥
तुज्झं सुलद्धं खु मणुस्सजम्मं, लाभा सुलद्धा य तुमे महेसी!। तुम्भे सणाहा य सबंधवा य, जं भे ठिया मग्गि जिणुत्तमाणं ॥ ५५॥
॥२७२॥