SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ उक्कञ्च-“मुटु वि उज्जममाणं, पंचेव करेंति रित्तयं समणं । अप्पथुई परनिंदा, जिभोवत्था कसाया य ॥१॥ विषय-क संतेहि असंतेहिं, परस्स किं जंपिएहि दोसेहिं ? । अत्थो जसो न लब्भइ, सो य अमित्तो कओ होइ ॥२॥"XI पायानां एवंविधश्च किं कुर्यात् ? इत्याह-'काङ्केत्' अभिलषेत् 'गुणान्' सम्यग्दर्शनचारित्रात्मकान् भगवदागमाभिहितान् , परिहारः। कियन्तं कालम् ? इत्याह-यावच्छरीरभेदः' देहपृथग्भावः मरणमिति यावत् । अनेन इहैव समुत्थानं कामप्रहाणादि च तत्त्वतः, अन्यत्र तु संवृतिमात्रमित्युक्तम् इति सूत्रार्थः ॥ १३ ॥ 'इतिः' परिसमाप्तौ ब्रवीमीति पूर्ववत् ॥ ॥ इति श्रीनेमिचन्द्रसूरिविनिर्मितायां सुखबोधायां उत्तराध्ययनसूत्र लघुटीकायां असंस्कृताख्यं चतुर्थमध्ययनं समाप्तम् ॥ "सुष्वपि उद्यच्छन्तं, पञ्चैव कुर्वन्ति रिक्तकं श्रमणम् । आत्मस्तुतिः परनिन्दा, जिह्वोपस्था कषायाश्च ॥ ३॥ सद्भिरसद्भिश्च परस्य | किं जल्पितैर्दोषैः । अर्थों यशो न लभ्यते स चामित्रं कृतो भवति ॥२॥" २ जनेष्वेव ।
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy