SearchBrowseAboutContactDonate
Page Preview
Page 651
Loading...
Download File
Download File
Page Text
________________ X अष्टाविंश मोक्षमार्गीयाख्यमध्ययनम् । मोक्षमार्ग गतिस्वरूपम् । |* श्रीउत्तरा समयात्मकः 'पुद्गलजन्तवः' इति पुद्गलास्तिकायः जीवास्तिकायः, एतानि द्रव्याणीति शेषः। प्रसङ्गतो लोकस्वरूपमायाहध्ययनसूत्रे | 'एप:' अनन्तरोक्तो द्रव्यसमूहः, शेपं स्पष्टमिति सूत्रार्थः ॥ ७॥ धर्मादीन्येव द्रव्याणि भेदत आहश्रीनेमिच धम्मो अहम्मो आगासं, दवं इक्विकमाहियं । अणंताणि य दवाणि, कालो पुग्गलजंतवो॥८॥ न्द्रीया ___ व्याख्या-स्पष्टमेव ॥ ८ ॥ एतान्येव लक्षणत आहसुखबोधा गइलक्खणो उधम्मो, अहम्मो ठाणलक्षणो। भायणं सबदवाणं, नहं ओगाहलक्खणं ॥९॥ ख्या लघु Xवत्तणालक्खणो कालो, जीवो उवओगलक्खणो। नाणेणं दसणेणं च, सुहेण य दुहेण य॥१०॥ वृत्तिः । नाणं च दंसणं चेव, चरित्तं च तवो तहा । वीरियं उवओगो य, एयं जीवस्स लक्खणं ॥११॥ ॥३१९॥ सइंधयार उज्जोओ, पहा छायाऽऽतवे इवा । वन्न-रस-गंध-फासा, पुग्गलाणं तु लक्खणं ॥१२॥ __ व्याख्या-गतिलक्षणः 'तुः' पूरणे 'धर्मः' धर्मास्तिकायः 'अधर्मः' अधर्मास्तिकायः स्थान-स्थितिस्तल्लक्षणः, 'भाजनम्' आधारः सर्वद्रव्याणां नभः अवगाहः-अवकाशस्तल्लक्षणम् ॥ तथा वर्त्तन्ते-भवन्ति भावास्तेन तेन रूपेण तान् प्रति प्रयोजकत्वं वर्त्तना तल्लक्षणः कालः, जीव उपयोगलक्षणः, अत एव ज्ञानेन दर्शनेन च सुखेन दुःखेन च प्रक्रमाद् लक्ष्यत इति गम्यते ॥ सम्प्रति विनेयानां दृढतरसंस्काराऽऽधानाय उक्तलक्षणमनूद्य लक्षणान्तरमाह-ज्ञानं च दर्शनं चैव चारित्रं च तपः तथा 'वीर्य' सामर्थ्यम् 'उपयोगः' अवहितत्वम् , एतद् जीवस्य लक्षणम् ॥ शब्दोऽन्धकारः उभयत्र | सुपो लुक् , 'उद्योतः' रत्नादिप्रकाशः' 'प्रभा' चन्द्रादिरुचिः, 'छाया' शैत्यगुणा, 'आतपः' रविबिम्बजनितोष्णप्रकाशः, इतिशब्द आदिशब्दार्थः, ततश्च सम्बन्धभेदादीनां परिग्रहः, 'वा' समुच्चये, तथा वर्ण-रस-गन्ध-स्पर्शाः पुद्गलानां 'तु' पुनरर्थे| लक्षणम् । एभिरेव तेषां लक्ष्यमाणत्वादिति सूत्रचतुष्टयार्थः॥९-१०-११-१२ ॥ द्रव्यलक्षणमुक्तम् । पर्यायलक्षणमाह DXOXOXOXOXOXOXOXOXOXOXXX ॥३१९॥
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy