________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधा
ख्या लघुवृत्तिः ।
॥ ३५४ ॥
xoxoxoXO
न रूव-लावण्ण-विलास -हासं, न जंपियं इंगिय पेहियं वा । इत्थीण चित्तंसि निवेसइत्ता, दुहुं ववस्से समणे तवस्सी ॥ १४ ॥ अदंसणं चेव अपत्थणं च, अर्चितणं चेव अकित्तणं च । इत्थीजणस्सारियझाणजुग्गं, हियं सया बंभवए रयाणं ॥ १५ ॥ कामं तु देवीहि विभूसियाहिं, न चाइया खोभइउं तिगुत्ता । तहा वि एतहियं ति नच्चा, विवित्तवासो मुणिणं पत्थो ॥ १६ ॥ मोक्खाभिकंखिस्स वि माणवस्स, संसारभीरुस्स ठियस्स धम्मे । न तारिसं दुत्तरमत्थि लोए, जह त्थिओ बालमणोहराओ ॥ १७ ॥ एए य संगे समइकमित्ता, सुहुत्तरा चेव भवंति सेसा । जहा महासागरमुत्तरित्ता, नई भवे अवि गंगासमाणा ॥ १८ ॥ कामाणुगिद्धिप्पभवं खु दुक्खं, सबस्स लोगस्स सदेवगस्स । जं कइयं माणसियं च किंचि, तस्संतगं गच्छइ वीयरागो ॥ १९ ॥ जहा य किंपागफला मणोरमा, रसेण वण्णेण य भुजमाणा ।
ते खुद्दए जीविय पच्चमाणा, एओवमा कामगुणा विवागे ॥ २० ॥ व्याख्या - सुगमम् । नवरम् — 'दृप्तिकराः ' धातूद्रेककारिणः, दृप्तं च कामाः समभिद्रवन्ति, कमिव के ? इत्याह- द्रुमं यथा स्वादुफलं, 'वे'ति भिन्नक्रमः, ततश्च पक्षिण इव ॥ किञ्च - " जहे "त्यादि ॥ विविक्तशय्यावस्थानेऽपि
द्वात्रिंशं
प्रमादस्था
नाख्यम
ध्ययनम् ।
प्रमादस्य
स्थानानि ।
॥ ३५४ ॥