________________
XXXCXCXXCXCXCXCXX
सम्भवस्तथोक्तम् ॥ सम्प्रति यथैषां दुःखहेतुत्वं तथा वक्तुमाह-रागश्च द्वेषोऽपि च कर्मबीजं, कर्म यस्य मित्रक्रमत्वाद् मोहप्रभवं च बदन्ति, उत्तरार्द्ध सुगमम् ॥ यतश्चैवम् अतः किं स्थितम् ? इत्याह – दुःखं 'हयमित्यादि, 'किचनानि' द्रव्याणि, शेषं स्पष्टमिति सूत्रत्रयार्थः ॥ ६-७-८ ॥ सन्त्वेवं दुःखस्य मोहादयो हेतवः, हनमोपायः तेषामयमेव ? उताऽन्योऽप्यस्ति ? इत्याशङ्कयाह -
रागं च दोसं व तहेव मोहं उद्धत्तुकामेण समूलजालं ।
जे जे उवाया पडिवज्जिया, ते कित्तइस्सामि अहाणुपुत्रिं ॥ ९ ॥
व्याख्या - सह मूलानामिव मूलानां तीव्रकषायोदयादीनां मोहप्रकृतीनां जालेन - समूहेन वर्त्तत इति समूलजालस्तं, शेषं स्पष्टम् ॥ ९ ॥ यथाप्रतिज्ञातमेवाह
रसा पगामं न निसेवियद्या, पायं रसा दित्तिकरा नराणं ।
दित्तं च कामा समभिद्दवंति, दुमं जहा साउफलं व पक्खी ॥ १० ॥ जहा दवग्गी पउरिंधणे वणे, समारुओ नोवसमं उवेइ । एविंदियग्गी वि पगामभोइणो, न बंभयारिस्स हियाय कस्सई ॥ ११ ॥ विवित्तसिज्जा सणजंतियाणं, ओमासणाणं दमिइंदियाणं । न रागसत्तू धरसेइ चित्तं, पराइओ वाहिरिवोसहेहिं ॥ १२ ॥ जहा बिरालाक्सहस्स मूले, न मूसगाणं वसही पसत्था । एमेव इत्थी निलयस्स मज्झे, न बंभयारिस्स खमो निवासो ॥ १३ ॥
प्रमादस्य स्थानानि ।