________________
अथ कर्मप्रकृतिनामकं त्रयस्त्रिंशमध्ययनम् ।
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृत्तिः ।
त्रयस्त्रिंशं कर्मप्रकृतिनामकमध्ययनम्।
कर्मणां मूलप्रकृतयः उत्तरप्रकृ. तयश्च।
॥३६५॥
___ अनन्तराऽध्ययने प्रमादस्थानान्युक्तानि, तैश्च कर्म बध्यते, तस्य च काः प्रकृतयः ? कियती वा स्थितिः ? इत्यादिसन्देहापनोदाय कर्मप्रकृतिनामकमध्ययनं त्रयस्त्रिंशं समारभ्यते, तस्येदमादिसूत्रम्
अट्ठ कम्माई वोच्छामि, आणुपुर्वि जहक्कम । जेहिं बद्धे अयं जीवे, संसारे परिवत्तए॥१॥ व्याख्या-अष्ट कर्माणि वक्ष्यामि, "आणुपुविं" ति आनुपूर्व्या, इयं च पश्चानुपूादिरपि सम्भवत्यत आह'यथाक्रम' क्रमाऽनतिक्रमेण, शेषं स्पष्टमिति सूत्रार्थः॥ १॥ यथाप्रतिज्ञातमाह
नाणस्साऽऽवरणिज्जं, दंसणावरणं तहा। वेयणिज्जं तहा मोहं, आउकम्मं तहेव य ॥२॥ नामं कम्मं च गोयं च, अंतरायं तहेव य । एवमेयाई कम्माई, अहेव उ समासओ॥३॥ व्याख्या-स्पष्टम् ॥२-३ ॥ मूलप्रकृतीः कर्मणोऽभिधाय उत्तरप्रकृतीराहनाणावरणं पंचविहं, सुयं ओभिणिबोहियं । ओहिं नाणं तइयं, मर्णनाणं च केवलं ॥४॥ निदा तहेव पर्यला, निहानिद्दा य पर्यंलपयला या तत्तो य थीण गिद्धी, पंचमा होइ नायबा ॥५॥ चक्खुमचक्खुओहिस्स दसेणे केवले य आवरणे। एवं तु नवविगप्पं, नायचं दसणावरणं॥६॥ वेयणियं पि य दुविहं, सायमसायं च आहियं । सायस्स उ बहू भेया, एमेवासायस्स वि ॥७॥ मोहणिज्जं पि दुविहं, दसणे चरणे तहा । दसणे तिविहं वुत्तं, चरणे दुविहं भवे ॥८॥
॥३६५॥