________________
परिजूरइ ते सरीरयं, केसा पंडुरया हवंति ते।
अप्रमादार्थ से घाणवले य हायई, समयं गोयम! मा पमायए ॥ २३ ॥
वीरप्रभोरनुपरिजूरइ ते सरीरयं, केसा पंडुरया हवंति ते।
शासनम् । से जिन्भबले य हायई,समयं गोयम! मा पमायए ॥२४॥ परिजूरह ते सरीरयं, केसा पंडुरया हवंति ते।
से फासबले य हायई, समयं गोयम! मा पमायए ॥२५॥ . परिजरइ ते सरीरयं, केसा पंडुरया हवंति ते।
से सबबले य हायई, समयं गोयम! मा पमायए ॥२६॥ व्याख्या-परिजीर्यति' सर्वप्रकारां वयोहानिमनुभवति 'ते' तव शरीरमेव जरादिभिरभिभूयमानतया अनुकम्प-14 नीयमिति शरीरकं, यतः 'केशाः शिरसिजाः पाण्डुरा एव पाण्डुरकाः पूर्व जननयनमनोहारिणोऽत्यन्तकृष्णाः सन्तः शुक्लीभवन्ति ते, पुनः ते-शब्दोपादानं मिन्नवाक्यत्वात् । तथा 'से' इति तद् यत् पूर्वमासीत् श्रोत्रयोः-कर्णयोः बलंदरादिशब्दश्रवणसामर्थ्य श्रोत्रबलं 'चः' समुच्चये 'हीयते' जरातः क्षयमपति, अतः शरीरसामर्थ्यस्यास्थिरत्वात् समयमपि गौतम! मा प्रमादीः । एवं सूत्रपञ्चकमपि ज्ञातव्यम् । तथा 'सर्वबलमि'ति सर्वेषां करचरणाद्यवयवानां स्वसामर्थ्यम् । | उक्तश्च-गात्रं सङ्कचितं गतिर्विगलिता दन्ताश्च नाशं गता, दृष्टिभ्रेश्यति रूपमेव इसते वक्त्रं च लालायते । बाक्यं नैव करोति बान्धवजनः पत्नी न शश्रषते, धिकष्टं जरयाऽभिभूतपुरुषं पुत्रोऽप्यवज्ञायते ॥ १॥" इति सत्रपटार्थः ।। २१-२२-२३-२४-२५-२६ ॥ जरातः शरीराशक्तिरुक्का, सम्प्रति रोगतस्तामाह
उ०अ०२८