SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ परिजूरइ ते सरीरयं, केसा पंडुरया हवंति ते। अप्रमादार्थ से घाणवले य हायई, समयं गोयम! मा पमायए ॥ २३ ॥ वीरप्रभोरनुपरिजूरइ ते सरीरयं, केसा पंडुरया हवंति ते। शासनम् । से जिन्भबले य हायई,समयं गोयम! मा पमायए ॥२४॥ परिजूरह ते सरीरयं, केसा पंडुरया हवंति ते। से फासबले य हायई, समयं गोयम! मा पमायए ॥२५॥ . परिजरइ ते सरीरयं, केसा पंडुरया हवंति ते। से सबबले य हायई, समयं गोयम! मा पमायए ॥२६॥ व्याख्या-परिजीर्यति' सर्वप्रकारां वयोहानिमनुभवति 'ते' तव शरीरमेव जरादिभिरभिभूयमानतया अनुकम्प-14 नीयमिति शरीरकं, यतः 'केशाः शिरसिजाः पाण्डुरा एव पाण्डुरकाः पूर्व जननयनमनोहारिणोऽत्यन्तकृष्णाः सन्तः शुक्लीभवन्ति ते, पुनः ते-शब्दोपादानं मिन्नवाक्यत्वात् । तथा 'से' इति तद् यत् पूर्वमासीत् श्रोत्रयोः-कर्णयोः बलंदरादिशब्दश्रवणसामर्थ्य श्रोत्रबलं 'चः' समुच्चये 'हीयते' जरातः क्षयमपति, अतः शरीरसामर्थ्यस्यास्थिरत्वात् समयमपि गौतम! मा प्रमादीः । एवं सूत्रपञ्चकमपि ज्ञातव्यम् । तथा 'सर्वबलमि'ति सर्वेषां करचरणाद्यवयवानां स्वसामर्थ्यम् । | उक्तश्च-गात्रं सङ्कचितं गतिर्विगलिता दन्ताश्च नाशं गता, दृष्टिभ्रेश्यति रूपमेव इसते वक्त्रं च लालायते । बाक्यं नैव करोति बान्धवजनः पत्नी न शश्रषते, धिकष्टं जरयाऽभिभूतपुरुषं पुत्रोऽप्यवज्ञायते ॥ १॥" इति सत्रपटार्थः ।। २१-२२-२३-२४-२५-२६ ॥ जरातः शरीराशक्तिरुक्का, सम्प्रति रोगतस्तामाह उ०अ०२८
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy