SearchBrowseAboutContactDonate
Page Preview
Page 528
Loading...
Download File
Download File
Page Text
________________ महाबलराजस्य वक्तव्यता। दरणचरे, एत्थ णं जहा सुदुकरं जवा लोहमया चावेत्तए, गंगामहानईए पडिसोय गमित्तए, महासमुदं भुयाहिं तरित्तए, | दित्तं वा अग्गिसिहं पिवित्तए, तहा दुरणुचरं एयं असिधारासंचरणं व वयं चरित्तए; नो खलु कप्पइ जाया! निग्ग थाणं आहाकम्मिए वा जाव बीयभोयणे वा भुत्तए वा, तुमं सि णं जाया ! सुकुमाले सुहोइए नालं खुहा-पिवासा-सी| उण्हाइपरीसहोवसग्गे य उइण्णे भूमिसयणे केसलोचे अण्हाणे बंभचेरे भिक्खायरियं च अहियासित्तए, तं अच्छाहि ताव जाया ! जावऽम्हे जीवामो । तए णं से महबले एवं वयासी-इमे खलु निग्गंथे पावयणे दुरणुचरे कीवाणं कायराणं इहलोयपडिबद्धाणं परलोयपरम्मुहाणं, धीरस्स निच्छियमइस्स नो खलु एत्थ किंचि दुकरं, तं अणुजाणह ममं पञ्चइत्तए । तए णं महाबलं कुमारं अम्मापियरो जाहे नो संचाएंति पन्नवित्तए ताहे अकामाई चेव अणुमण्णित्था । तए णं बले राया कोडुंबियपुरिसेहिं हथिणारं नयरं सभितरबाहिरियं आसियसम्मज्जितोवलितं कारवेइ जहा उवाइए। |तए णं ते अम्मापियरो महाबलं कुमारं सीहासणवरंसि पुरत्थाभिमुहं निसीयाविति । अट्ठसएणं सोवन्नियाणं कलसाणं जाव अट्ठसएणं भोमेज्जाणं सबिडीए जाव रवेणं महया निक्खमणाभिसेएणं अभिसिंचंति, करंजलिं सिरसि कटु एवं वयासी-भण जाया ! किं देमो ? किं पियं करेमो? के णं ते अट्ठो'। तते णं से महबले एवं वयासी-इच्छामि | णं अम्मतातो ! कुत्तियावणाओ सयसहस्सेण एगेणं पडिग्गहं एगेणं रयहरणं एगेणं कासवयं च सद्दावेउं । तए णं बले | राया कोडुंबियपुरिसेहिं कुत्तियावणाओ रयहरणं पडिग्गहं च सयसहस्सेणं पत्तेयमाणावेइ, कासवगं च सयसहस्सेणं | सद्दावेइ । तए णं से कासवे सुइभूए बलेण रन्ना अब्भणुनाए समाणे अट्ठगुणाए पोत्तीए पिणद्धमुहे चउरंगुलवजे केसे कप्पेइ । तए णं सा पभावती छिन्नमुत्तावलिप्पगासाई अंसुयाइं विणिम्मुयमाणी हंसलक्खणेणं पडसाडएणं ते पडिच्छइ । नापितम् ।
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy